श्री स्वामी चरित्र सारामृत अध्याय तिसरा | Swami Samarth Charitra Saramrut Adhyay 3

॥ श्री गणेशाय नमः ॥ धन्य धन्य ते या जगती । स्वामीचरणी ज्यांची भक्ती ।त्यांसी नाही पुनरावृत्ती । पद पावती कैवल्य ॥१॥ गताध्यायी कथा सुंदर

Read More >>
श्री स्वामी चरित्र सारामृत अध्याय दुसरा

॥ श्री गणेशाय नमः ॥ कामना धरोनी जे भजती । होय त्यांची मनोरथपूर्ति ।तैसेचि निष्काम भक्ताप्रती । कैवल्यप्राप्ती होतसे ॥१॥ नृसिंहसरस्वती प्रगट झाले । अगणित

Read More >>
श्री स्वामी चरित्र सारामृत अध्याय पहिला | Swami Samarth Charitr Adhyay 1

॥ श्री गणेशाय नमः ॥ श्री सरस्वत्यै नमः ॥ श्री गुरुभ्यो नमः ॥ श्री कुलदेवतायै नमः ॥श्री अक्कलकोट निवासी-पूर्णदत्तावतार-दिगंबर-यतिवर्य स्वामिराजाय नमः ॥ ब्रम्हानंदं परमसुखदं केवलं

Read More >>
सूर्य कवच | Surya Kavach

श्रीसूर्यध्यानम् रक्तांबुजासनमशेषगुणैकसिन्धुंभानुं समस्तजगतामधिपं भजामि।पद्मद्वयाभयवरान् दधतं कराब्जैःमाणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम्॥ श्री सूर्यप्रणामः जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्।ध्वान्तारिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ । याज्ञवल्क्य उवाच । श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् ।शरीरारोग्यदं

Read More >>
नटराज अष्टकम | Nataraja Ashtakam

कुञ्चरचर्म कृताम्बरमम्बुरुहासनमाधवगेय गुणं
शङ्करमन्तकमानहरं स्मरदाहक लोचनमेणधरम् ।
साञ्जलि योगिपतञ्जलिसन्नुतमिन्दुकलाधरमब्जमुखं

Read More >>
श्री लक्ष्मी नारायण स्तोत्रम् | Shri Laxmi Narayan Stotram

चक्रं विद्या वर घट गदा दर्पणम् पद्मयुग्मं दोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम् ।गाढोत्कण्ठं विवशमनिशं पुण्डरीकाक्षलक्ष्म्योरेकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ १॥ शंखचक्रगदापद्मकुंभाऽऽदर्शाब्जपुस्तकम्।बिभ्रतं मेघचपलवर्णं लक्ष्मीहरिं भजे ॥ २॥ विद्युत्प्रभाश्लिष्टघनोपमानौ शुद्धाशयेबिंबितसुप्रकाशौ।चित्ते

Read More >>
शनि कवच

अथ श्री शनिकवचम् अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य कश्यप ऋषिः ||अनुष्टुप् छन्दः || शनैश्चरो देवता || शीं शक्तिः || शूं कीलकम् || शनैश्चरप्रीत्यर्थं जपे विनियोगः ||निलांबरो नीलवपुः

Read More >>
दुर्गा सप्तशती योगिनी कवच | Durga Kavach | Devi Kavach

॥ अथ देव्यः कवचम् ॥ ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः,चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्,श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः। ॐ नमश्चण्डिकायै ॥ मार्कण्डेय उवाच ॥

Read More >>
श्री कनकधारा स्तोत्रम् । Kanakadhara Stotram

अंगहरे पुलकभूषण माश्रयन्ती भृगांगनैव मुकुलाभरणं तमालम ।अंगीकृताखिल विभूतिरपांगलीला मांगल्यदास्तु मम मंगलदेवताया: ।। मुग्ध्या मुहुर्विदधती वदनै मुरारै: प्रेमत्रपाप्रणिहितानि गतागतानि ।माला दृशोर्मधुकर विमहोत्पले या सा मै श्रियं

Read More >>
श्री गकार गणपति अष्टोत्तर शतनामावली स्तोत्रम

गकाररूपो गम्बीजो गणेशो गणवन्दितः ।गणनीयो गणोगण्यो गणनातीत सद्गुणः ॥ 1 ॥ गगनादिकसृद्गङ्गासुतोगङ्गासुतार्चितः ।गङ्गाधरप्रीतिकरोगवीशेड्योगदापहः ॥ 2 ॥ गदाधरनुतो गद्यपद्यात्मककवित्वदः ।गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥ 3 ॥ गञ्जानिरत

Read More >>
शिव तांडव स्तोत्रम् | Shiv Tandav Stotram

जटाटवी गलज्जल प्रवाह पावित स्थलेगलेऽ वलम्ब्य लम्बितां भुजंग तुंग मालिकाम्‌।डमड्डम ड्डम ड्डम निनादवड्डमर्वयंचकार चंड तांडवं तनोतु नः शिवः शिवम ॥१॥ जटा कटाह संभ्रम भ्रम न्निलिंप

Read More >>
श्री सम्पुटिक श्री सूक्त

ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः | ॐ दुर्गे स्मृता हरसिभीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि | ॐ हिरण्यवर्णां

Read More >>
दुर्गा सप्तशती क्षमा प्रार्थना

॥ क्षमा-प्रार्थना ॥ अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया।दासोऽयमिति मां मत्वा क्षमस्व परमेश्‍वरि ॥ 1॥ आवाहनं न जानामि न जानामि विसर्जनम्।पूजां चैव न जानामि क्षम्यतां परमेश्‍वरि ॥ 2॥

Read More >>
श्री सिद्ध कुञ्जिका स्तोत्रम्

॥ सिद्धकुञ्जिकास्तोत्रम् ॥ शिव उवाचशृणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम्।येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत ॥१॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्।न सूक्तं नापि ध्यानं च न न्यासो

Read More >>
श्री गणेश-लक्ष्मी स्तोत्र

ॐ नमो विघ्नराजाय सर्वसौख्यप्रदायिने |दुष्टारिष्टाविनाशाय पराय परमात्मने || 1 || लम्बोदरं महावीर्यं नागयज्ञोप शोभितं |अर्धचन्द्रधरं देवं विघ्नव्यूह विनाशनं || 2 || ॐ ह्रां ह्रीं ह्रं

Read More >>
श्री पुरुषोत्तम मास अध्याय तिसावा

श्री गणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरुभ्यो नमः ॥ जयजयाजी श्रीरामा ॥ अनुपम्य तुझा महिमा ॥तव कृपा बळें माझिया नेमा ॥ सिद्धि पावविलें दातारा

Read More >>