कृपामयं चक्रधरं सर्वहृदये संस्थितम्
समस्त भूतान्तिके वा पुनश्च दूरेवस्थितम्
अनन्त शयने स्थितं नारायणं महेश्वरम्
तव चरणपंकजं निरन्तरं भजाम्यहम् ॥१॥

कृपामयं चक्रधरं सर्वहृदये संस्थितम्
समस्त भूतान्तिके वा पुनश्च दूरेवस्थितम्
अनन्त शयने स्थितं नारायणं महेश्वरम्
तव चरणपंकजं निरन्तरं भजाम्यहम् ॥१॥
अधुना देवि वक्ष्यामि लक्ष्मीनारायणस्य ते ।
कवचं मन्त्रगर्भं च वज्रपञ्जरकाख्यया ॥ १॥
श्रीवज्रपञ्जरं नाम कवचं परमाद्भुतम् ।
रहस्यं सर्वदेवानां साधकानां विशेषतः ॥ २॥
नारायण नारायण जय गोविन्द हरे ॥नारायण नारायण जय गोपाल हरे ॥ ध्रु ॥ करुणापारावार वरुणालयगम्भीर ॥ नारायण ॥ १॥ घननीरदसङ्काश कृतकलिकल्मषनाश ॥ नारायण ॥ २॥
यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥
वात्सल्यादभयप्रदानसमयादार्त्तार्तिनिर्वापणाद्
औदार्य्यादघशोषणादगणितश्रेयः पदप्रापणात् ।
सेव्यः श्रीपतिरेक एव जगतामेतेऽभवन्साक्षिणः
प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्याध्रुवः ॥ १॥
अभ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताग्रे ।तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥ १ ॥ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय