॥ ॐ श्री परमात्मने नमः ॥॥ अथ श्रीमद्भगवद्गीता ॥। अथ त्रयोदशोऽध्यायः – अध्याय तेरावा । ।। क्षेत्रक्षेत्रज्ञयोगः । आत्मरूप गणेशु केलिया स्मरण । सकळ विद्यांचें
Author: Vijaya

॥ ॐ श्री परमात्मने नमः ॥॥ अथ श्रीमद्भगवद्गीता ॥। अथ द्वादशोऽध्यायः – अध्याय बारावा । ।। भक्तियोगः । जय जय वो शुद्धे । उदारे प्रसिद्धे

॥ ॐ श्री परमात्मने नमः ॥॥ अथ श्रीमद्भगवद्गीता ॥। अथ एकादशोऽध्यायः – अध्याय अकरावा । ।। विश्वरूपदर्शनयोगः । आतां यावरी एकादशीं । कथा आहे दोहीं

नमो विशदबोधविदग्धा । विद्यारविंदप्रबोधा ।पराप्रमेयप्रमदा । विलासिया ॥ १ ॥ नमो संसारतमसूर्या । अप्रतिमपरमवीर्या ।तरुणतरतूर्या । लालनलीला ॥ २ ॥ नमो जगदखिलपालना । मंगळमणिनिधाना ।सज्जनवनचंदना

तरि अवधान एकवेळें दीजे । मग सर्व सुखासि पात्र होईजे ।हें प्रतिज्ञोत्तर माझें । उघड ऐका ॥ १ ॥ परि प्रौढी न बोलें हो जी

अर्जुन उवाचः
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥

जय हो जय बंदित गिरिराजा,
ब्रज मण्डल के श्री महाराजा।
विष्णु रूप तुम हो अवतारी,
सुन्दरता पै जग बलिहारी

नमो महा कालिका भवानी।
महिमा अमित न जाय बखानी॥
तुम्हारो यश तिहुँ लोकन छायो।
सुर नर मुनिन सबन गुण गायो॥

ब्रह्मा भेद न तुम्हरे पावे,
पंच बदन नित तुमको ध्यावे ।
षड्मुख कहि न सकत यश तेरो,
सहसबदन श्रम करत घनेरो ।।

जै जै जै श्री कुबेर भण्डारी ।
धन माया के तुम अधिकारी ॥
तप तेज पुंज निर्भय भय हारी ।
पवन वेग सम सम तनु बलधारी ॥

जय परशुराम बलवान दुनिया सार।
जय रामभद्र कहे लोक करे जागर॥
शिव शिष्य भार्गव तव नामा ।
रेणुका पुत्र जमतग्निसुत लामा ॥

जय-जय-जय शीतला भवानी।
जय जग जननि सकल गुणखानी॥
गृह-गृह शक्ति तुम्हारी राजित।
पूरण शरदचन्द्र समसाजित॥

नमो: नमो: वैष्णो वरदानी,
कलि काल मे शुभ कल्याणी ।
मणि पर्वत पर ज्योति तुम्हारी,
पिंडी रूप में हो अवतारी ॥

श्रीभगवानुवाच –मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥ ज्ञानं तेऽहं सविज्ञानं इदं वक्ष्याम्यशेषतः ।यज्ञात्वा नेह भूयोऽन्यत् ज्ञातव्यं अवशिष्यते ॥

आरती स्वामी राजा । कोटी आदित्यतेजा ।
तु गुरु मायबाप । प्रभू अजानुभुजा ।
आरती स्वामी राजा ॥धृ॥

मग रायातें म्हणे संजयो । तोचि अभिप्रावो अवधारिजो ।कृष्ण सागंती जो । योगरुप ॥ १॥ सहजें ब्रह्मरसाचें पारणें । केलें अर्जुनालागीं नारायणें ।की तेचि अवसरी