ज्ञानेश्वरी अध्याय तेरावा | Dnyaneshwari Adhyay-13

॥ ॐ श्री परमात्मने नमः ॥॥ अथ श्रीमद्भगवद्गीता ॥। अथ त्रयोदशोऽध्यायः – अध्याय तेरावा । ।। क्षेत्रक्षेत्रज्ञयोगः । आत्मरूप गणेशु केलिया स्मरण । सकळ विद्यांचें

Read More >>
ज्ञानेश्वरी अध्याय बारावा

॥ ॐ श्री परमात्मने नमः ॥॥ अथ श्रीमद्भगवद्गीता ॥। अथ द्वादशोऽध्यायः – अध्याय बारावा । ।। भक्तियोगः । जय जय वो शुद्धे । उदारे प्रसिद्धे

Read More >>
ज्ञानेश्वरी अध्याय अकरावा | Dnyaneshwari Adhyay-11

॥ ॐ श्री परमात्मने नमः ॥॥ अथ श्रीमद्भगवद्गीता ॥। अथ एकादशोऽध्यायः – अध्याय अकरावा । ।। विश्वरूपदर्शनयोगः । आतां यावरी एकादशीं । कथा आहे दोहीं

Read More >>
ज्ञानेश्वरी अध्याय 10

नमो विशदबोधविदग्धा । विद्यारविंदप्रबोधा ।पराप्रमेयप्रमदा । विलासिया ॥ १ ॥ नमो संसारतमसूर्या । अप्रतिमपरमवीर्या ।तरुणतरतूर्या । लालनलीला ॥ २ ॥ नमो जगदखिलपालना । मंगळमणिनिधाना ।सज्जनवनचंदना

Read More >>
ज्ञानेश्वरी अध्याय 9| Dnyaneshwari Adhyay-9

तरि अवधान एकवेळें दीजे । मग सर्व सुखासि पात्र होईजे ।हें प्रतिज्ञोत्तर माझें । उघड ऐका ॥ १ ॥ परि प्रौढी न बोलें हो जी

Read More >>
ज्ञानेश्वरी अध्याय आठवा | Dnyaneshwari Adhyay-8

अर्जुन उवाचः
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥

Read More >>
श्री वैष्णवी देवी चालीसा | Vaishnavi Devi Chalisa | वैष्णो देवी चालीसा | Vaishno Chalisa

नमो: नमो: वैष्णो वरदानी,
कलि काल मे शुभ कल्याणी ।
मणि पर्वत पर ज्योति तुम्हारी,
पिंडी रूप में हो अवतारी ॥

Read More >>
ज्ञानेश्वरी अध्याय सातवा| Dnyaneshwari Adhyay-7

श्रीभगवानुवाच –मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥ ज्ञानं तेऽहं सविज्ञानं इदं वक्ष्याम्यशेषतः ।यज्ञात्वा नेह भूयोऽन्यत् ज्ञातव्यं अवशिष्यते ॥

Read More >>
ज्ञानेश्वरी अध्याय सहावा | Dnyaneshwari Adhyay-6

मग रायातें म्हणे संजयो । तोचि अभिप्रावो अवधारिजो ।कृष्ण सागंती जो । योगरुप ॥ १॥ सहजें ब्रह्मरसाचें पारणें । केलें अर्जुनालागीं नारायणें ।की तेचि अवसरी

Read More >>