शिव मंत्र ॐ नमः शिवाय॥ महामृत्युञ्जय मंत्र ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात्॥ Aum Tryambakam yajaamahe sugandhim pushtivardhanam |Urvaarukamiva bandhanaan-mrityormuksheeya maamritaat || मंत्र
Category: देवी-देवता

निशुम्भ शुम्भ गर्जनी,प्रचण्ड मुण्ड खण्डिनी ।बनेरणे प्रकाशिनी,भजामि विन्ध्यवासिनी ॥ त्रिशूल मुण्ड धारिणी,धरा विघात हारिणी ।गृहे-गृहे निवासिनी,भजामि विन्ध्यवासिनी ॥ दरिद्र दुःख हारिणी,सदा विभूति कारिणी ।वियोग शोक

भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने ।कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ १ ॥ वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च ।पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ २ ॥ भस्मोद्धूलितदेहाय व्यालयज्ञोपवीतिने

न तातो न माता न बन्धुर्न दातान पुत्रो न पुत्री न भृत्यो न भर्ता ।न जाया न विद्या न वृत्तिर्ममैवगतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥1॥ भवाब्धावपारे

मनोबुद्ध्यहङ्कार चित्तानि नाहंन च श्रोत्र जिह्वे न च घ्राण नेत्रे ।न च व्योम भूमिर्न तेजो न वायुःचिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥ न च

ॐ जय शिव ओंकारा स्वामी जय शिव ओंकारा ।ब्रह्मा विष्णु सदा शिव अर्द्धांगी धारा ॥॥ ॐ जय शिव ओंकारा ॥ एकानन चतुरानन पंचानन राजे ।हंसानन

भद्रकाळि विश्वमाता जगत्स्रोत कारिणि
शिवपत्नि पापहर्त्रि सर्वभूत तारिणि
स्कन्दमाता शिवा शिवा सर्वसृष्टि धारिणि
नमः नमः महामाय़े ! हिमाळय-नन्दिनि || १

पार्वतेयं महाकायं ऋद्धिसिद्धि वरदायकम्
गणपतिं निधिपतिं सर्वजन लोकनायकम्
रुद्रप्रियं यज्ञकायं नमामि हे दीर्घकायकम्
हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ।। १ ।।

प्रेमभक्तिं मुक्तिं शक्तिं सर्वसिद्धिं प्रदायकम् |
शिवरूपं परमशिवं सर्वशिवं जयो जयः ||
पवन पुत्र हनुमान विचित्र |
कृपा कटाक्ष अत्र तत्र सर्वत्र ||१||

दशरथनन्दन दाशरथीघन पूर्णचन्द्र तनु कान्तिमयम्दिव्यसुनयन रण्जीतरञ्जन रमापती वीर सीतानाथम्गहनकानने लक्ष्मीलक्ष्मीपति पितृसत्यधारी सत्यसुतम्पूर्णसत्यदेव राघव माधब रामरघुनाथ पदौभजे ॥१॥ मण्डितधरणी खण्डिततनुनतमस्तकेभूषित क्लेशभारम्सम्भबतियुगेयुगे नानाकृतधृतरूप अरूपस्वरूप शस्त्रधरम्पापासुरनिधन साधुपरित्राण दरिद्रदारुण

बिनिद्र जिवोहं गहन त्रासम्
संसार अनले बिधुर बासम्
अनंतपुरष जगन्निवास
अत्रागच्छ स्वामी अत्रागच्छ || १ ||

मम जीवनस्य जीवनम्
उद्भाषितं नित्यशोभनम्
त्वमेव देवं त्वमेव सर्वम्
हृदि स्थिते सदा धारणम्
हे कृष्ण हे माधव हे देव त्वम्
सर्व कारणस्य कारणम् ।। १ ।।

कृष्णप्रेमविनोदिनि कृष्णानन्दप्रदायिनिकृष्णानन्दा सदानन्दा कृष्णसंगसुशोभिनिकृष्णप्राणेश्वरी कृष्णा कमलाकुञ्जवासिनिराधे राधे राधे राधे नमो दीनकृपालिनि ।। १ ।। कृष्णकामबिबर्धिनि कृष्णप्रेमप्रदायिनिकृष्णकामा कृष्णप्रिया कृष्णलीला शिरोमणिकृष्णवक्षस्थितादेवी कुन्ददामसुशोभिनिराधे राधे राधे राधे नमो दीनकृपालिनि।।

कृपामयं चक्रधरं सर्वहृदये संस्थितम्
समस्त भूतान्तिके वा पुनश्च दूरेवस्थितम्
अनन्त शयने स्थितं नारायणं महेश्वरम्
तव चरणपंकजं निरन्तरं भजाम्यहम् ॥१॥

श्री विष्णुपुत्रं शिवदिव्यबालं मोक्ष प्रदं दिव्यजनाभिवन्द्यम् ।
कैलासनाथ प्रणवस्वरूपं श्रीभूतनाथं मनसा स्मरामि ॥ १॥
अज्ञानघोरान्ध धर्म प्रदीपं प्रज्ञानदान प्रणवं कुमारम् ।
लक्ष्मीविलासैकनिवासरङ्गं श्रीभूतनाथं मनसा स्मरामि ॥ २॥

शिव शिव शक्तिनाथं संहारं शं स्वरूपम् नव नव नित्यनृत्यं ताण्डवं तं तन्नादम्
घन घन घूर्णिमेघं घंघोरं घं न्निनादम् भज भज भस्मलेपं भजामि भूतनाथम् |