श्री रामदूत आंजनेय स्तोत्रम्

रं रं रं रक्तवर्णं दिनकरवदनं तीक्ष्णदंष्ट्राकरालंरं रं रं रम्यतेजं गिरिचलनकरं कीर्तिपंचादि वक्त्रम् ।रं रं रं राजयोगं सकलशुभनिधिं सप्तभेतालभेद्यंरं रं रं राक्षसांतं सकलदिशयशं रामदूतं नमामि ॥

Read More >>
श्री गणेश मंगलाष्टकम्

॥ श्री गणेशाय नमः ॥ गजाननाय गांगेयसहजाय सदात्मने ।गौरीप्रिय तनूजाय गणेशायास्तु मंगलम् ॥ 1 ॥ नागयज्ञोपवीदाय नतविघ्नविनाशिने ।नंद्यादि गणनाथाय नायकायास्तु मंगलम् ॥ 2 ॥ इभवक्त्राय

Read More >>
श्री आंजनेय नवरत्न माला स्तोत्रम्

माणिक्यं –ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ 1 ॥ मुत्यं –यस्य त्वेतानि चत्वारि वानरेंद्र यथा तव ।स्मृतिर्मतिर्धृतिर्दाक्ष्यं स कर्मसु न सीदति ॥

Read More >>
धन-लक्ष्मी-स्तोत्रम्

धनदा उवाच देवी देवमुपागम्य नीलकण्ठं मम प्रियम् ।कृपया पार्वती प्राह शंकरं करुणाकरम् ॥ देव्युवाच ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् ।दरिद्र दलनोपायमंजसैव धनप्रदम् ॥ शिव उवाच

Read More >>
एक श्लोकी रामायण

॥ बालकाण्डः ॥
शुद्धब्रह्मपरात्पर राम ।
कालात्मकपरमेश्वर राम ।
शेषतल्पसुखनिद्रित राम ।
ब्रह्माद्यमरप्रार्थित राम ।
चण्डकिरणकुलमण्डन राम ।

Read More >>
श्री दुर्गा स्तोत्र मराठी

नगरांत प्रवेशले पंडुनंदन । तो देखिले दुर्गास्थान । धर्मराज करी स्तवन । जगदंबेचे तेधवा ॥ १ ॥
जय जय दुर्गे भुवनेश्वरी । यशोदा गर्भ संभवकुमारी । इंदिरा रमण सहोदरी । नारायणी चंडिकेंबिके ॥ २ ॥

Read More >>
श्री एकदंत स्तोत्र

महासुरं सुशांतं वै दृष्ट्वा विष्णुमुखा: सुरा: ।
भ्रग्वादयश्र्च मुनय एकदन्तं समाययु: ।। 1 ।।

प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् ।
तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्र्वरम् ।। 2 ।।

Read More >>
श्री-कमलापति-अष्टकम्

भुजगतल्पगतं घनसुन्दरं गरुडवाहनमम्बुजलोचनम् ।नलिनचक्रगदाकरमव्ययं भजत रे मनुजाः कमलापतिम् ॥ १॥ अलिकुलासितकोमलकुन्तलं विमलपीतदुकूलमनोहरम् ।जलधिजाश्रितवामकलेवरं भजत रे मनुजाः कमलापतिम् ॥ २॥ किमु जपैश्च तपोभिरुताध्वरैरपि किमुत्तमतीर्थनिषेवणैः ।किमुत शास्त्रकदम्बविलोकनैः

Read More >>
Swami Samarth Shej Aarti

आतां स्वामी सुखें निद्रा करा अवधुता ।
स्वामी अवधुता ।
चिन्मय, सुखधामी जाऊनी, पहुडा एकांता ।।
वैराग्याचा कुंचा घेऊनी चौक झाडीला ।
गुरु हा चौक झाडीला ।।
तयावरी सप्रेमाचा शिडकावा केला ।।१।।

Read More >>
ऋणमोचन-महागणपति-स्तोत्र

विनियोग

ॐ अस्य श्रीऋण-मोचन महा-गणपति-स्तोत्र-मन्त्रस्य
भगवान् शुक्राचार्य ऋषिः, ऋण-मोचन-गणपतिः देवता,
मम-ऋण-मोचनार्थं जपे विनियोगः।

Read More >>

ॐ नमो भगवते वासुदेवाय नम: विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥1॥ पूतात्मा परमात्मा च मुक्तानां परमागतिः ।अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥2॥ योगो

Read More >>
श्री अक्कलकोट स्वामी स्तोत्र

ॐ नमो श्री गजवदना | गणराया गौरीनंदना |
विघ्नेशा भवभयहरणा | नमन माझे साष्टागी || १||
नंतर नमिली श्री सरस्वती | जगन्माता भगवती |
ब्रम्ह्य कुमारी वीणावती | विद्यादात्री विश्वाची || २||

Read More >>
श्री स्वामी कृपा स्तोत्र

आता नमू मयुरवाहिनी | जी शब्दविश्वाची स्वामिनी | वंदन करुया तियेसी ||1||
जो सकल विश्वाचा आधार | निर्गुण आणि निराकार | तो ब्रम्हा-विष्णु-महेश्वर | सद्भावे वंदू त्रैमूर्ती ||2||

Read More >>
श्री स्वामी चरित्र स्तोत्र

आधीं नमू श्रीसद्गुरूनाथा l भक्तवत्सल कृपावंता l तुजवांचूनि या जगीं त्राता l अन्य आतां नसेचि ll १ ll
अवतार घेतला समर्थ l नाम शोभे कृपावंत l पाप जाळूनियां सत्य l भार उतरिला जगतींचा ll २ ll

Read More >>