ज्ञानेश्वरी अध्याय अठरावा

॥ ॐ श्री परमात्मने नमः ॥॥ अथ श्रीमद्भगवद्गीता ॥। अश्टादशोऽध्यायः – अध्याय अठरावा । ।। मोक्षसंज्ञासयोगः । जयजय देव निर्मळ । निजजनाखिलमंगळ ।जन्मजराजलदजाळ । प्रभंजन

Read More >>
ज्ञानेश्वरी अध्याय सतरावा | Dnyaneshwari Adhyay-17

॥ ॐ श्री परमात्मने नमः ॥॥ अथ श्रीमद्भगवद्गीता ॥। अथ सप्तदशोऽध्यायः – अध्याय सतरावा । ।। श्रद्धात्रयविभागयोगः । विश्वविकासित मुद्रा । जया सोडी तुझी योगमुद्रा

Read More >>
ज्ञानेश्वरी अध्याय 16 | Dnyaneshwari Adhyay-16 | ज्ञानेश्वरी अध्याय 16

॥ ॐ श्री परमात्मने नमः ॥॥ अथ श्रीमद्भगवद्गीता ॥। अथ षोडशोशोऽध्यायः – अध्याय सोळावा । ।। दैवासुरसंपत्तिविभागयोगः । मावळवीत विश्वाभासु । नवल उदयला चंडांशु ।अद्वयाब्जिनीविकाशु

Read More >>
ज्ञानेश्वरी अध्याय पंधरावा | Dnyaneshwari Adhyay-15

॥ ॐ श्री परमात्मने नमः ॥॥ अथ श्रीमद्भगवद्गीता ॥। अथ पञ्चदशोऽध्यायः – अध्याय पंधरावा । ।। पुरुषोत्तमयोगः । आतां हृदय हें आपुलें । चौफाळुनियां भलें

Read More >>
ज्ञानेश्वरी अध्याय चौदावा | Dnyaneshwari Adhyay-14

॥ ॐ श्री परमात्मने नमः ॥॥ अथ श्रीमद्भगवद्गीता ॥। अथ चतुर्दशोऽध्यायः – अध्याय चौदावा । ।। गुणत्रयविभागयोगः । जय जय आचार्या । समस्तसुरवर्या ।प्रज्ञाप्रभातसूर्या ।

Read More >>
ज्ञानेश्वरी अध्याय तेरावा | Dnyaneshwari Adhyay-13

॥ ॐ श्री परमात्मने नमः ॥॥ अथ श्रीमद्भगवद्गीता ॥। अथ त्रयोदशोऽध्यायः – अध्याय तेरावा । ।। क्षेत्रक्षेत्रज्ञयोगः । आत्मरूप गणेशु केलिया स्मरण । सकळ विद्यांचें

Read More >>
ज्ञानेश्वरी अध्याय बारावा

॥ ॐ श्री परमात्मने नमः ॥॥ अथ श्रीमद्भगवद्गीता ॥। अथ द्वादशोऽध्यायः – अध्याय बारावा । ।। भक्तियोगः । जय जय वो शुद्धे । उदारे प्रसिद्धे

Read More >>
ज्ञानेश्वरी अध्याय अकरावा | Dnyaneshwari Adhyay-11

॥ ॐ श्री परमात्मने नमः ॥॥ अथ श्रीमद्भगवद्गीता ॥। अथ एकादशोऽध्यायः – अध्याय अकरावा । ।। विश्वरूपदर्शनयोगः । आतां यावरी एकादशीं । कथा आहे दोहीं

Read More >>
ज्ञानेश्वरी अध्याय 10

नमो विशदबोधविदग्धा । विद्यारविंदप्रबोधा ।पराप्रमेयप्रमदा । विलासिया ॥ १ ॥ नमो संसारतमसूर्या । अप्रतिमपरमवीर्या ।तरुणतरतूर्या । लालनलीला ॥ २ ॥ नमो जगदखिलपालना । मंगळमणिनिधाना ।सज्जनवनचंदना

Read More >>
ज्ञानेश्वरी अध्याय 9| Dnyaneshwari Adhyay-9

तरि अवधान एकवेळें दीजे । मग सर्व सुखासि पात्र होईजे ।हें प्रतिज्ञोत्तर माझें । उघड ऐका ॥ १ ॥ परि प्रौढी न बोलें हो जी

Read More >>
ज्ञानेश्वरी अध्याय आठवा | Dnyaneshwari Adhyay-8

अर्जुन उवाचः
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥

Read More >>
ज्ञानेश्वरी अध्याय सातवा| Dnyaneshwari Adhyay-7

श्रीभगवानुवाच –मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥ ज्ञानं तेऽहं सविज्ञानं इदं वक्ष्याम्यशेषतः ।यज्ञात्वा नेह भूयोऽन्यत् ज्ञातव्यं अवशिष्यते ॥

Read More >>
ज्ञानेश्वरी अध्याय सहावा | Dnyaneshwari Adhyay-6

मग रायातें म्हणे संजयो । तोचि अभिप्रावो अवधारिजो ।कृष्ण सागंती जो । योगरुप ॥ १॥ सहजें ब्रह्मरसाचें पारणें । केलें अर्जुनालागीं नारायणें ।की तेचि अवसरी

Read More >>
ज्ञानेश्वरी अध्याय पांचवा | Dnyaneshwari Adhyay-5

अर्जुन उवाचः संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।यत् श्रेयं एतयोरेकें तत् मे ब्रूहि सुनिश्चितम् ॥ १ ॥ मग पार्थु श्रीकृष्णातें म्हणे । हां हो

Read More >>
ज्ञानेश्वरी अध्याय चौथा | Dnyaneshwari Adhyay-4

आजि श्रवणेंद्रिया पिकलें । जे येणें गीतानिधान देखिलें ।आता स्वप्नचि हें तुकलें । साचासरिसें ॥ १ ॥ आधी विवेकाची गोठी । वरी प्रतिपादी कृष्ण जगजेठी

Read More >>
ज्ञानेश्वरी अध्याय तिसरा | Dnyaneshwari Adhyay 3

अर्जुन उवाच:ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन ।तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥ मग आइका अर्जुनें म्हणितलें । देवा तुम्हीं जें वाक्य

Read More >>