आदित्यहृदय स्तोत्र | Aditya Hridaya Stotra

आदित्य हृदय स्तोत्र | Aditya Hridaya Stotra

Aditya Hridaya Stotra Lyrics in Marathi


विनियोग

ॐ अस्य आदित्य हृदयस्तोत्रस्यागस्त्यऋषिः अनुष्टुपछन्दः,
आदित्येहृदयभूतो भगवान ब्रह्मा देवता ।
निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः।

ऋष्यादिन्यास

ॐ अगस्त्यऋषये नमः, शिरसि। अनुष्टुपछन्दसे नमः, मुखे।
आदित्यहृदयभूतब्रह्मदेवतायै नमः हृदि।
ॐ बीजाय नमः, गुह्ये। रश्मिमते शक्तये नमः, पादयो:।
ॐ तत्सवितुरित्यादिगायत्रीकीलकाय नमः नाभौ।

करन्यास

ॐ रश्मिमते अंगुष्ठाभ्यां नमः। ॐ समुद्यते तर्जनीभ्यां नमः।
ॐ देवासुरनमस्कृताय मध्यमाभ्यां नमः। ॐ विवस्‍वते अनामिकाभ्यां नमः।
ॐ भास्कराय कनिष्ठिकाभ्यां नमः। ॐ भुवनेश्वराय करतलकरपृष्ठाभ्यां नमः।

हृदयादि अंगन्यास

ॐ रश्मिमते हृदयाय नमः। ॐ समुद्यते शिरसे स्वाहा।
ॐ देवासुरनमस्कृताय शिखायै वषट्। ॐ विवस्वते कवचाय हुम्।
ॐ भास्कराय नेत्रत्रयाय वौषट्। ॐ भुवनेश्वराय अस्त्राय फट्।

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्।

आदित्यहृदय स्तोत्र

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ।।1।।
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ।।2।।

राम राम महाबाहो श्रृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ।।3।।
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
जयावहं जपं नित्यमक्षयं परमं शिवम् ।।4।।

सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमन- मायुर्वर्धन-मुत्तमम् ।।5।।
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ।।6।।

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ।।7।।
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ।।8।।

पितरो वसवः साध्या अश्विनौ मरुतो मनुः ।
वायुर्वन्हिः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ।।9।।
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ।।10।।

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ।।11।।
हिरण्यगर्भः शिशिरःस्तपनोऽहस्कारो रविः ।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ।।12।।

व्योमनाथस्तमोभेदी ऋम्यजुःसामपारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ।।13।।
आतपी मण्डली मृत्युः पिंगलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ।।14।।

नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ।।15।।
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ।।16।।

जयाय जयभद्राय हर्यश्वाय नमो नमः।
नमो नमः सहस्रांशो आदित्याय नमो नमः ।17।।
नम उग्राय वीराय सारंगाय नमो नमः ।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ।।18।।

ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ।।19।।
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ।।20।।

तप्तचामीकराभाय हरये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ।।21।।
नाशयत्येष वै भूतं तमेष सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ।।22।।

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ।।23।।
देवाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ।।24।।

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ।।25।।
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्तवा युद्धेषु विजयिष्यति ।।26।।

अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ।।27।।
एतच्छ्रुत्वा महातेजा, नष्टशोकोऽभवत् तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ।।28।।

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ।।29।।
रावणं प्रेक्ष्य हृष्टात्मा जयार्थ समुपागमत् ।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ।।30।।

अथ रविरवदन्निरीक्ष्यरामं मुदितनाः परमं प्रहृष्यमाणः।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ।।31।।


Aditya Hridaya Stotra Lyrics in English


Viniyogaha

Aum! asya aadityahridaya stotrasyagastya rishihi anushtup chhandaha
aadityahridayabhooto bhagvaan brahmaa devtaa
nirastasheshvighnataya brahmavidyasiddhau sarvatra jayasiddhau cha viniyogaha |

Rishiyadinyaas

Om agastyarishye namaha sheerasi! anushtapchandse namo, mookhe!
Adityahridayabhoot bramhadevatayi namaha, hrudi ! om beejaya namaha, guhayo !
Rashmimate shaktaye namaha , paadayoaha !
om tatsavithuretyadi gayatri keelkaya namaha , naabhau!

Karanyaas

Om rashmimate angushthabhyaam namaha!
Om samughate tarjaneebhyam namaha!
Om devasurnamskrutayi madhyamabhyaam namaha!
Om veevaswate anameekaabhyaam namaha!
Om bhaskaraya kanishtaakaabhyaam namaha!
Om bhuveneshvaraya karatalakara prushtaabhyaam namaha!

Hridayaanyaas

Om rashmimate hridayay namaha!
Om samughate sheers swaha!
Om devasurnamskrutayi shikhayi vashhat!
Om vivaswate kavachaya hum!
Om bhaskara netraya vaushht!
Om bhuveneshvaraya astraaya fhat !

Aum bhoorbhuvaha svaha|
tatsaviturvarenyam bhargo devasya dhimahi dhiyo yo naha prachodayaat ||

Aditya Hridaya Stotra

Tato yuddhaparishrantam samare chintaya sthitam |
raavanam chaagrato dhrishtvaa yuddhaaya samupasthitam |1|

devataishcha samaagamya drishtumabhyaagato ranam |
upagamyaabraveed ramamagastyo bhagavaanstadaa |2|

rama rama mahaa baaho shrinu guhyam sanaatanam |
yena sarvaanareen vatsa samare vijayayishyase |3|

aaditya hridayam punyam, sarvashatru vinaashanam |
jayaavaham japam nityamakshayam paramam shivam |4|

sarvamangalamaangalyam sarvapaapapranaashanam |
chintaashokaprashamana-maayurvardhana-muttamam |5|

rashmimantam samudyantam devaasurnamaskritam |
poojayasya vivasvantam bhaskaram bhuvaneshvaram |6|

sarvadevaatmako hyosha tejasvee rashmibhaavanaha |
esha devaasurganaamallokaan paati gabhastibhiha |7|

esha brahmaa cha vishnushcha shivaha skandaha prajaapatiha |
mahendro dhanadaha kaalo yamaha somo hripaam patiha |8|

pitaro vasavaha saadhya ashvinau maruto manuha |
vaayurvahniha prajaaha praana ritukartaa prabhaakaraha |9|

aadityaha savitaa suryaha khagaha poosha gabhastimaan |
suvarnasadrisho bhaanurhiranyareta divaakaraha |10|

haridashvaha sahastraarchihi saptasaptirmareechimaan |
timironmathanaha shambhustvashtaa maartandakonshumaan |11|

hiranyagarbhaha shishirastapano-huskaro raviha |
agnigarbho-diteha putra shankhaha shishiranaashanaha |12|

vyomanathastamobhedee rimyajuh saamapaaragah |
ghanavrishtirapaam mitro vindhyaveetheeplavangamah |13|

aatapi mandali mrityuha pingalaha sarvataapanaha |
kavirvishvo mahaatejaa raktaha sarvabhavodbhavaha |14|

nakshatra grahataaraanaam adhipo vishvabhaavanaha |
tejasaamapi tejasvi dwaadashaatman namo-stute |15|

namaha poorvaaya giraye pashchimaayaadraye namaha |
jyotirganaanaam pataye dinaadhipataye namaha |16|

jayaaya jayabhadraaya haryashvaaya namo namaha |
namo namaha sahastraansho aadityaaya namo namaha |17|

nama ugraaya veeraya saarangaya namo namaha |
namaha padmaprabodhaaya prachandaaya namostute |18|

brahmo shaanaachyuteshaaye soorayaadityavarchase |
bhaasvate sarvabhakshaaya raudraaya vapushe namaha |19|

tamoghnaaya himaghnaaya shatrughnaayaamitaatmane |
kritughnaghyaaye devaaya jyotishaan pataye namaha |20|

taptachaameekaraabhaaya haraye vishwakarmane |
namastamo-bhinighnaaya ruchaye loksaakshine |21|

naashayatyesha vai bhootam tamesh srijati prabhuha |
paayatyesha tapateysha varshatyesha gabhastibhiha |22|

esha supteshu jagarti bhooteshu parinishthhitaha |
esha chaivagnihotram cha phalam chaivagnihotrinaam |23|

devaashcha kratvashchaiva kratunaan phalameva cha |
yaani krityaani lokeshu sarveshu paramprabhuha |24|

ayenamaapatsu krichchhreshu kaantaareshu bhayeshu cha |
keertiyan purushaha kashchinnaavaseedati raaghav |25|

poojayasvainamekaagro devadevam jagatpatim |
ayetattrigunitam japtvaa yuddheshu vijayishyati |26|

asmin kshane mahaabaaho raavanam tvam jahishyasi |
evamuktvaa tato-agastyo jagaam sa yathaagatam |27|
etachchhutvaa mahaatejaa, nashtashoko- abhavat tadaa |
dhaarayaamaasa supreeto raaghavah prayataatmavaan |28|

aadityam prekshya japtavedam paramam harshamavaaptavaan |
triraachamya shuchirbhootvaa dhanuraadaaya veeryavaan |29|

raavanam prekshya hrushtaatmaa jayaartha samupaagamat |
sarvayatnena mahataa vritastasya vadhe-abhavat |30|

Atha ravi ravadnnireekshyaraamam muditanaah paramam prahrushyamaanah |
nishicharapatisankshayam viditvaa suraganamadhyagato vachastvareti |31|


अन्य स्तोत्र संग्रह


श्री गणेश-लक्ष्मी स्तोत्र | Ganesha Lakshmi Stotra
श्री सिद्धकुञ्जिकास्तोत्रम् | Siddha Kunjika Stotram
दुर्गा सप्तशती क्षमा प्रार्थना | Durga Saptashati Kshama Prarthana
शिव तांडव स्तोत्रम् | Shiv Tandav Stotram
श्री गकार गणपति अष्टोत्तर शतनामावली स्तोत्रम | Gakara Ganapati Ashtottara Shatanama Stotram
श्री कनकधारा स्तोत्रम् । Kanakadhara Stotram
श्री लक्ष्मी नारायण स्तोत्रम् | Shri Laxmi Narayan Stotram
शिवषडक्षरस्तोत्रम् | Shivashadakshara Stotram
शिव पंचाक्षर स्तोत्रम् | Shivapanchakshara Stotram

Leave a Reply

Your email address will not be published. Required fields are marked *