देवि सुरेश्वरि भगवति गङ्गेत्रिभुवनतारिणि तरलतरङ्गे।
शङ्करमौलिविहारिणि विमले मममतिरास्तां तव पदकमले ॥ 1॥
भागीरथिसुखदायिनि मातस्तवजलमहिमा निगमे ख्यातः।
नाहं जाने तव महिमानंपाहि कृपामयि मामज्ञानम् ॥ 2॥
हरिपदपाद्यतरङ्गिण गङ्गेहिमविधुमुक्ताधवलतरङ्गे।
दूरीकुरु मम दुष्कृतिभारंकुरु कृपया भवसागरपारम् ॥3॥
तव जलममलं येन निपीतंपरमपदं खलु तेन गृहीतम्।
मातर्गंगे त्वयि यो भक्तःकिल तं द्रष्टुं न यमः शक्तः ॥ 4॥
पतितोद्धारिणि जाह्नविगङ्गे खण्डितगिरिवरमण्डितभङ्गे।
भीष्मजननि हे मुनिवरकन्येपतितनिवारिणि त्रिभुवनधन्ये ॥ 5॥
कल्पलतामिव फलदां लोकेप्रणमति यस्त्वां न पतति शोके।
पारावारविहारिणि गङ्गेविमुखयुवतिकृततरलापाङ्गे ॥ 6॥
तव चेन्मातः स्रोतः स्नातःपुनरपि जठरे सोपि न जातः।
नरकनिवारिणि जाह्नवि गङ्गेकलुषविनाशिनि महिमोत्तुड़े ॥ 7॥
पुनरसदंगे पुण्यतरंगे जयजय जाह्नवि करुणापांगे।
इंद्रमुकुटमणिराजितचरणेसुखदे शुभदे भृत्यशरण्ये ॥ 8॥
रोगं शोकं तापं पापं हरहर मे भगवति कुमतिकलापम्।
त्रिभुवनसारे वसुधाहारेत्वमसि गतिर्मम खलु संसारे ॥ 9॥
अलकानन्दे परमानन्दे कुरुकरुणामयि कातरवन्द्ये।
तव तटनिकटे यस्य निवासःखलु वैकुण्ठे तस्य निवासः ॥ 10॥
वरमिह नीरे कमठो मीनःकिं वा तीरे शरटः क्षीणः।
अथवा श्वपचो मलिनो दीनस्तवन हि दूरे नृपतिकुलीनः ॥ 11॥
भो भुवनेश्वरि पुण्ये धन्येदेवि द्रवमयि मुनिवरकन्ये।
गङ्गास्तवमिमममलं नित्यंपठति नरो यः स जयति सत्यम् ॥ 12॥
येषां हृदये गङ्गाभक्तिस्तेषांभवति सदा सुखमुक्तिः।
मधुराकान्तापज्झटिकाभिःपरमानन्दकलितललिताभिः ॥ 13॥
गंगास्तोत्रमिदं भवसारंवाञ्छितफलदं विमलं सारम्।
शङ्करसेवकशङ्कररचितंपठति सुखीः तव इति च समाप्तः ॥ 14॥
॥ इति श्रीमच्छङ्कराचार्यविरचितं गङ्गास्तोत्रं सम्पूर्णम् ॥
अन्य स्तोत्र संग्रह

आदित्य हृदय स्तोत्र | Aditya Hridaya Stotra

श्री गणेश-लक्ष्मी स्तोत्र | Ganesha Lakshmi Stotra

श्री सिद्धकुञ्जिकास्तोत्रम् | Siddha Kunjika Stotram

दुर्गा सप्तशती क्षमा प्रार्थना | Durga Saptashati Kshama Prarthana

शिव तांडव स्तोत्रम् | Shiv Tandav Stotram

श्री गकार गणपति अष्टोत्तर शतनामावली स्तोत्रम | Gakara Ganapati Ashtottara Shatanama Stotram

श्री कनकधारा स्तोत्रम् । Kanakadhara Stotram

श्री लक्ष्मी नारायण स्तोत्रम् | Shri Laxmi Narayan Stotram

शिवषडक्षरस्तोत्रम् | Shivashadakshara Stotram | शिव षडक्षर स्तोत्र