श्री एकदंत स्तोत्र

श्री एकदंत स्तोत्र | Shri Ekdant Stotra

महासुरं सुशांतं वै दृष्ट्वा विष्णुमुखा: सुरा: ।
भ्रग्वादयश्र्च मुनय एकदन्तं समाययु: ।। 1 ।।

प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् ।
तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्र्वरम् ।। 2 ।।

सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् ।
अनादिमध्यांतविहीनमेकं तमेकदन्तं शरणं व्रजाम: ।। 3 ।।

अनन्तचिद्रूपमयं गणेशं ह्मभेदभेदादिविहीनमाद्यम् ।
हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजाम: ।। 4 ।।

विश्र्वादिभूतं ह्रदि योगिनां वै प्रत्यक्षरूपेण विभान्तमेकम् ।
सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजाम: ।। 5 ।।

स्वबिम्बभावेन विलासयुक्तं बिंदुस्वरूपा रचिता स्वमाया ।
तस्या स्ववीर्य प्रददाति यो वै तमेकदन्तं शरणं व्रजाम: ।। 6 ।।

त्वदीयवीर्येण समर्थभूता माया तया संरचितं च विश्र्वम् ।
नादत्मकं ह्मात्मतया प्रतीतं तमेकदन्तं शरणं व्रजाम: ।। 7 ।।

त्वदीयसत्ताधरमेकदन्तं गणेशमेकं त्रयबोधितारम् ।
सेवन्त आपुस्तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजाम: ।। 8 ।।

ततस्त्वया प्रेरित एव नादस्तेनेदमेवं रचितं जगद्वैतम् ।
आनन्दरूपं समभावसंस्थं तमेकदन्तं शरणं व्रजाम: ।। 9 ।।

तदेव विश्र्वं कृपया तवैव सम्भूतमाद्यं तमसा विभातम् ।
अनेकरूपं ह्मजमेकभूतं तमेकदन्तं शरणं व्रजाम: ।। 10 ।।

ततस्त्वया प्रेरितमेव तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थम् ।
सत्त्वात्म्कं श्र्वेतमनन्तमाद्यं तमेकदन्तं शरणं व्रजाम: ।। 11 ।।

तदेव स्वप्नं तपसा गणेशं संसिद्धिरूपं विविधं वभूव ।
तदेकरूपं कृपया तवापि तमेकदन्तं शरणं व्रजाम: ।। 12 ।।

सम्प्रेरितं तच्य त्वया ह्रदिस्थं तथा सुसृष्टं जगदंशरूपम् ।
तेनैव जाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजाम: ।। 13 ।।

जाग्रत्स्वरूपं रजसा विभातं विलोकितं तत्कृपया यदैव ।
तदा विभिन्नं भवदेकरूपं तमेकदन्तं शरणं व्रजाम: ।। 14 ।।

एवं च सृष्ट्वा प्रक्रतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् ।
बुद्धिप्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजाम: ।। 15 ।।

त्वदाज्ञया भांति ग्रहाश्र्च सर्वे नक्षत्ररूपाणि विभान्ति खे वै ।
आधारहीनानि त्वया धृतानि तमेकदन्तं शरणं व्रजाम: ।। 16 ।।

त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णु: ।
त्वदाज्ञया संहरते हरोऽपि तमेकदन्तं शरणं व्रजाम: ।। 17 ।।

यदाज्ञया भूर्जलमध्यसंस्था यदाज्ञयाऽऽप: प्रवहन्ति नद्य: ।
सीमां सदा रक्षति वै समुद्रस्तमेकदन्तं शरणं व्रजाम: ।। 18 ।।

यदाज्ञया देवगणो दिविस्थो ददाति वै कर्मफलानि नित्यम् ।
यदाज्ञया शैलगणोऽचलो वै तमेकदन्तं शरणं व्रजाम: ।। 19 ।।

यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहकरश्र्च काल: ।
यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजाम: ।। 20 ।।

यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थ: ।
यदाज्ञया वै सचराचरं च तमेकदन्तं शरणं व्रजाम: ।। 21 ।।

सर्वान्तरे संस्थिततेकगूढं यदाज्ञया सर्वमिदं विभाति ।
अनन्तरूपं ह्रदि बोधकं वै तमेकदन्तं शरणं व्रजाम: ।। 22 ।।

यं योगिनो योगबलेन साध्यं कुर्वन्ति तं क: स्तवनेन नौति ।
अत: प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजाम: ।। 23 ।।

एवं स्तुत्वा च प्रह्लादं देवा: समुनयश्र्च वै ।
तूष्णींभावं प्रपद्येव ननृतुर्हर्षसंयुता: ।। 24 ।।

स तानुवाच प्रोतात्मा ह्मेकदंत: स्तवेन वै ।
जगाद तान्महाभागान्देवर्षीन्भक्तवत्सल: ।। 25 ।।

प्रसन्नोस्मि च स्तोत्रेण सुरा: सर्षिगणा: किल ।
वृणुतां वरदोऽहं वो दास्यामि मनसीप्सितम् ।। 26 ।।

भवत्कृतं मदीयं वै स्तोत्रं प्रीतिप्रदं मम ।
भविष्यति न संदेह: सर्वसिद्धिप्रदायकम् ।। 27 ।।

यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठत: ।
पुत्रपौत्रादिकं सर्वं लभते धनधान्यकम् ।। 28 ।।

गजाश्र्वादिकमत्म्यन्तं राज्यभोगं लभेद्ध्रुवम् ।
भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ।। 29 ।।

मारणोंचटनादीनि राज्यबंधादिकं च यत् ।
पठतां श्रृण्वतां न्रणां भवेच्च बंधहीनता ।। 30 ।।

एकविंशतिवारं च श्लोकाच्श्रैवैकविंशतिम् ।
पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ।। 31 ।।

न तस्य दुर्लभं किंचित्त्रिषु लोकेशु वै भवेत् ।
असाध्यं साधयेन्मत्र्य: सर्वत्र विजयी भवेत् ।। 32 ।।

नित्यं य: पठेत स्तोत्रं ब्रह्मभूत: स वै नर: ।
तस्य दर्शनत: सर्वे देवा: पूता भवन्ति वै ।। 33 ।।

एवं तस्य वच: श्रुत्वा प्रह्रष्टा देवतर्षय: ।
ऊचु: करपुटा: सर्वे भक्तियुक्ता गजाननम् ।। 34 ।।


श्री गणेश सम्बन्धित अन्य पृष्ठ


श्री गणेश आरती-सुखकर्ता दुःखहर्ता  | Sukhkarta Dukhharta -Shree Ganesh Aarti
श्री गणेश चालीसा | Ganesh Chalisa
श्री गणेश मंत्रपुष्पांजली मंत्र  | Ganesh Mantra Pushpanjali
घालीन लोटांगण वंदीन चरण- आरती  | Ghalin Lotangan Vandin Charan Aarti
श्री गणपति अथर्वशीर्ष  | Ganapati Atharvashirsha
शेंदूर लाल चढायो अच्छा गजमुखको | Shendur Lal Chadhayo Achchha Gajmukhko- Ganesh Aarti
नानापरिमळ दुर्वा शेंदूर शमिपत्रें | Nana Parimal Durva Shendur Shamipatre Ganesh Aarti
श्री गणेश अष्टोत्तर शतनामावली | गणेश 108 नामावली | Ganesh Ashtottara Shatanamavali
श्री गणेश-लक्ष्मी स्तोत्र | Ganesha Lakshmi Stotra


अन्य स्तोत्र संग्रह


आदित्य हृदय स्तोत्र | Aditya Hridaya Stotra
श्री गणेश-लक्ष्मी स्तोत्र | Ganesha Lakshmi Stotra
श्री सिद्धकुञ्जिकास्तोत्रम् | Siddha Kunjika Stotram
दुर्गा सप्तशती क्षमा प्रार्थना | Durga Saptashati Kshama Prarthana
शिव तांडव स्तोत्रम् | Shiv Tandav Stotram
श्री गकार गणपति अष्टोत्तर शतनामावली स्तोत्रम | Gakara Ganapati Ashtottara Shatanama Stotram
श्री कनकधारा स्तोत्रम् । Kanakadhara Stotram
श्री लक्ष्मी नारायण स्तोत्रम् | Shri Laxmi Narayan Stotram
शिवषडक्षरस्तोत्रम् | Shivashadakshara Stotram

Leave a Reply

Your email address will not be published. Required fields are marked *