भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः।
दूरादेव पलायंते दत्तात्रेयं नामामि तम्।।१।।
यन्नामस्मरणाद्दैन्यं पापं तापश्च नश्यति।
भीतिग्रहार्तिंदुःस्वप्नं दत्तात्रेयं नमामि तम्।।२।।
दद्रुस्फोटक कुष्टादि महामारी विषूचिका।
नश्यंत्यन्येsपि रोगाश्च दत्तात्रेयं नमामि तम्।।३।।
संगजा देशकालेत्था अपि सांक्रमिका गदाः।।
शाम्यंति यत्मरणतो दत्तात्रेयं नामामि तम्।।४।।
सर्पवृश्चिकदष्टानां विषार्तानां शरीरिणाम।।
यन्नाम शान्तिदं शीघ्रं दत्तात्रेयं नमामि तम्।।५।।
त्रिविधोत्पातशमनं विविधारिष्टनाशनम्।
यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तम्।।६।।
वैर्यादिकृतमंत्रादिप्रयोगा यस्य कीर्तनात्।।
नश्यंति देवबाधाश्च दत्तात्रेयं नमामि तम्।।७।।
यत्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते।।
य ईशः सर्वतस्त्राता दत्तात्रेयं नमामि तम्।।८।।
जयलाभयशःकाम दातुर्दत्तस्ययस्तवम्।
भोगमोक्षप्रदस्येमं पठेद्दत्तप्रियो भवेत्।।९।।
इति श्री प. पु. वासुदेवानंदसरस्वती विरचिंत दत्तस्तवस्त्रोम् संपूर्णम्।
श्री गुरुदत्त सम्बन्धित अन्य पृष्ठ









अन्य स्तोत्र संग्रह








