गोपाल अक्षय कवचम्

इन्द्राद्यमरवर्गेषु ब्रह्मन्यत्परमाऽद्भुतम् ।
अक्षयं कवचं नाम कथयस्व मम प्रभो ॥ १॥
यद्धृत्वाऽऽकर्ण्य वीरस्तु त्रैलोक्य विजयी भवेत् । ब्रह्मोवाच । शृणु पुत्र मुनिश्रेष्ठ कवचं परमाद्भुतम् ॥ २॥

Read More >>
भगवद गीता चालीसा

प्रथमहिं गुरुको शीश नवाऊँ | हरिचरणों में ध्यान लगाऊँ ||१||
गीत सुनाऊँ अद्भुत यार | धारण से हो बेड़ा पार ||२||
अर्जुन कहै सुनो भगवाना | अपने रूप बताये नाना ||३||

Read More >>
गोपाल हृदय स्तोत्रम्

ॐ ममाग्रतः सदा विष्णुः पृष्ठतश्चापि केशवः ।
गोविन्दो दक्षिणे पार्श्वे वामे च मधुसूदनः ॥ १॥
उपरिष्टात्तु वैकुण्ठो वाराहः पृथिवीतले ।
अवान्तरदिशः पातु तासु सर्वासु माधवः ॥ २॥

Read More >>
लक्ष्मी नारायण कवचम्

अधुना देवि वक्ष्यामि लक्ष्मीनारायणस्य ते ।
कवचं मन्त्रगर्भं च वज्रपञ्जरकाख्यया ॥ १॥
श्रीवज्रपञ्जरं नाम कवचं परमाद्भुतम् ।
रहस्यं सर्वदेवानां साधकानां विशेषतः ॥ २॥

Read More >>
शिव मानस पूजा

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥

Read More >>
श्री दत्त अथर्वशीर्ष

ॐ नमो भगवते दत्तात्रेयाय अवधूताय
दिगंबरायविधिहरिहराय आदितत्त्वाय आदिशक्तये ॥ १॥

त्वं चराचरात्मकः सर्वव्यापी सर्वसाक्षी
त्वं दिक्कालातीतः त्वं द्वन्द्वातीतः ॥ २॥

Read More >>
श्री स्वामी समर्थ मानस पुजा

नमो स्वामीराजम दत्तावताराम |श्री विष्णू ब्रम्हा शिवशक्तिरूपम ||ब्रह्मस्वरूपाय करूणाकाराय |नमो नमस्ते || हे स्वामी दत्तात्रय हे कृपाळा |मला ध्यान मूर्ती दिसू देई डोळा ||कुठे माय

Read More >>
लक्ष्मी सुक्तम्

ॐ पद्मानने पद्मिनि पद्मपत्रे पद्ममप्रिये पदमदलायताक्षि।
विश्वप्रिये विश्वमनोऽनुकूलेत्वत्पादपद्मं मयि सन्निधत्स्व ।। 1।।

Read More >>
श्री सिद्धिविनायक स्तोत्रम्

विघ्नेश विघ्नचयखण्डननामधेय 
श्रीशंकरात्मज सुराधिपवन्द्यपाद ।
दुर्गामहाव्रतफलाखिलमङ्गलात्मन्
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ १ ॥

Read More >>
श्री नारायण स्तोत्रम्

नारायण नारायण जय गोविन्द हरे ॥नारायण नारायण जय गोपाल हरे ॥ ध्रु ॥ करुणापारावार वरुणालयगम्भीर ॥ नारायण ॥ १॥ घननीरदसङ्काश कृतकलिकल्मषनाश ॥ नारायण ॥ २॥

Read More >>
श्री नारायण कवचम्

यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥

Read More >>
श्री नारायण अष्टकम्

वात्सल्यादभयप्रदानसमयादार्त्तार्तिनिर्वापणाद्
औदार्य्यादघशोषणादगणितश्रेयः पदप्रापणात् ।
सेव्यः श्रीपतिरेक एव जगतामेतेऽभवन्साक्षिणः
प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्याध्रुवः ॥ १॥

Read More >>
श्री तुलजा भवानी स्तोत्र

नमोस्तु ते महादेवि शिवे कल्याणि शाम्भवि ।
प्रसीद वेदविनुते जगदम्ब नमोस्तुते ॥१॥

जगतामादिभूता त्वं जगत्त्वं जगदाश्रया ।
एकाऽप्यनेकरूपासि जगदम्ब नमोस्तुते ॥२॥

Read More >>