श्री गणेश मंगलाष्टकम्

॥ श्री गणेशाय नमः ॥ गजाननाय गांगेयसहजाय सदात्मने ।गौरीप्रिय तनूजाय गणेशायास्तु मंगलम् ॥ 1 ॥ नागयज्ञोपवीदाय नतविघ्नविनाशिने ।नंद्यादि गणनाथाय नायकायास्तु मंगलम् ॥ 2 ॥ इभवक्त्राय

Read More >>
श्री-कमलापति-अष्टकम्

भुजगतल्पगतं घनसुन्दरं गरुडवाहनमम्बुजलोचनम् ।नलिनचक्रगदाकरमव्ययं भजत रे मनुजाः कमलापतिम् ॥ १॥ अलिकुलासितकोमलकुन्तलं विमलपीतदुकूलमनोहरम् ।जलधिजाश्रितवामकलेवरं भजत रे मनुजाः कमलापतिम् ॥ २॥ किमु जपैश्च तपोभिरुताध्वरैरपि किमुत्तमतीर्थनिषेवणैः ।किमुत शास्त्रकदम्बविलोकनैः

Read More >>
श्री नारायण अष्टकम्

वात्सल्यादभयप्रदानसमयादार्त्तार्तिनिर्वापणाद्
औदार्य्यादघशोषणादगणितश्रेयः पदप्रापणात् ।
सेव्यः श्रीपतिरेक एव जगतामेतेऽभवन्साक्षिणः
प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्याध्रुवः ॥ १॥

Read More >>
श्री वेंकटेश अष्टकम

ॐतत्सदिति निर्देश्यं जगज्जन्मादिकारणम् ।
अनन्तकल्याणगुणं वन्दे श्रीवेङ्कटेश्वरम् ॥ १॥
नतामरशिरोरत्न श्रीयुतम् श्रीपदाम्बुजम् ।
प्रावृषेण्यघनश्यामं वन्दे श्रीवेङ्कटेश्वरम् ॥ २॥

Read More >>
काल भैरव अष्टकम

देवराजसेव्यमानपावनांघ्रिपङ्कजं
व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम्।
नारदादियोगिवृन्दवन्दितं दिगंबरं
शिकापुराधिनाथकालभैरवं भजे ॥ 1॥

Read More >>
सरस्वती अष्टकम

महामते महाप्राज्ञ सर्वशास्त्रविशारद ।
अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम ॥ १॥
मरणे यज्जपेज्जाप्यं यं च भावमनुस्मरन् ।
परं पदमवाप्नोति तन्मे ब्रूहि महामुने ॥ २॥

Read More >>
कृष्णा अष्टकम

श्रियाश्लिष्टो विष्णु: स्थिरचरवपुर्वेदविषयो धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयन: ।
गदी शंखी चक्री विमलवनमाली स्थिररूचि: शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषय: ।। 1।।

Read More >>
गंगा अष्टकम

भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्ण: कृष्णमाराधयामि ।
सकलकलुषभङ्गे स्वर्गसोपानसङ्गे
तरलतरतरङ्गे देवि गङ्गे प्रसीद ॥१॥

Read More >>
श्री दुर्गा अष्टकम्

दुर्गे परेशि शुभदेशि परात्परेशि, वन्द्ये महेशदयिते करूणार्णवेशि ।
स्तुत्ये स्वधे सकलतापहरे सुरेशि, कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ १॥

Read More >>
संकटमोचन हनुमान अष्टकम

ततः स तुलसीदासः सस्मार रघुनन्दनम् ।
हनूमन्तं तत्पुरस्तात् तुष्टाव भक्तरक्षणम् ॥ १॥
धनुर्बाण धरोवीरः सीता लक्ष्मण सयुतः ।
रामचन्द्रस्सहायो मां किं करिष्यत्युयं मम ॥ २॥

Read More >>
श्री सूर्य अष्टकम

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते॥ 1॥  सप्ताश्व रथमारूढं प्रचण्डं कश्यपात्मजम् ।श्वेत पद्माधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 2॥ लोहितं  रथमारूढं 

Read More >>
श्री दत्ता अष्टकम

गुरुमूर्तिं चिदाकाशं सच्चिदानन्दविग्रहं ।निर्विकल्पं निराबाधं दत्तमानन्दमाश्रये ॥ १ ॥ योगातीतं गुणातीतं सर्वरक्षाकरं विभुं ।सर्वदुःखहरं देवं दत्तमानन्दमाश्रये ॥ २ ॥ अवधूतं सदाध्यानम् औदुम्बरसुशोभितं ।अनघाप्रिया विभुं देवं

Read More >>

एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १॥ मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् ।बालेन्दुसुकलामौलिं वन्देऽहं गणनायकम् ॥ २॥ अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् ।भक्तिप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ ३॥

Read More >>
Kalabhairava Ashtakam

देवराज सेव्यमान पावनाङ्घ्रि पङ्कजंव्यालयज्ञ सूत्रमिन्दु शेखरं कृपाकरम् नारदादि योगिवृन्द वन्दितं दिगंबरंकाशिका पुराधिनाथ कालभैरवं भजे॥ १॥  भानुकोटि भास्वरं भवाब्धितारकं परंनीलकण्ठम् ईप्सितार्थ दायकं त्रिलोचनम् ।कालकालम् अंबुजाक्षम् अक्षशूलम् अक्षरंकाशिका

Read More >>
शिवाष्टकम् | Shivashtakam

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम् ।भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शंभुमीशानमीडे ॥१॥  गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् ।जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शंभुमीशानमीडे ॥२॥  मुदामाकरं मण्डनं

Read More >>
नटराज अष्टकम | Nataraja Ashtakam

कुञ्चरचर्म कृताम्बरमम्बुरुहासनमाधवगेय गुणं
शङ्करमन्तकमानहरं स्मरदाहक लोचनमेणधरम् ।
साञ्जलि योगिपतञ्जलिसन्नुतमिन्दुकलाधरमब्जमुखं

Read More >>