अहम् अचिन्त्यः अमरः नित्यरूपः
अहं सत्यः सत्यांशः सत्यस्वरूपः
अहम् अक्लेद्यश्च अदाह्यः अशोष्यः
अहं कृष्णदासः अहं कृष्णदासः || १ ||
नाहं ब्रह्मा विष्णु च रुद्र: बसोबः
नाहम् आदित्यो मरुतः यक्षः देवः
नाहं बालः बृद्धश्च नारी पुरुषः
अहं कृष्णदासः अहं कृष्णदासः || २ ||
अहम् अजन्मा अब्ययः मुक्त सत्यः
अहं कूटस्थाचल पुरुषः नित्यः
अहं कृष्णांशः कृष्णदेवस्य अंशः
अहं कृष्णदासः अहं कृष्णदासः || ३ ||
नाहम् एतत् देहश्च ना तस्य अंगः
नाहं कस्य संगश्च नाहम् असंगः
नाहं पंचप्राणः नाहं पंचकोषः
अहं कृष्णदासः अहं कृष्णदासः || ४ ||
अहं गुणातीतः अहं कालातीतः
अहं आनन्दोशिब स्वरूपः सत्यः
अहं चिदानन्दोsहं कृष्णस्य दासः
अहं कृष्णदासः अहं कृष्णदासः || ५ ||
अहं तेन सह एकत्वं संबन्धम्
अहं तेन सह संबम्धं पृथकम्
अहं तदभेदाभेदश्च अचिन्त्यम्
अहं कृष्णदासः अहं कृष्णदासः || ६ ||
अहं विस्मृतवान् मम रूपोशुद्धः
अहं माया अनले देहे आबद्धः
अहं शतोशतः आशाया निबद्धः
अहं कृष्णदासः अहं कृष्णदासः || ७ ||
अहं कृष्णदासः अहं कृष्णदासः
अहं कृष्णदासः अहं कृष्णदासः
अहं कृष्णदासः अहं कृष्णदासः
अहं कृष्णदासः अहं कृष्णदासः || ८ ||
|| इति श्री कृष्णदासः विरचित जीव अष्टकम् सम्पूर्णम् ||
अन्य अष्टक संग्रह
स्वामी समर्थ अष्टक | Swami Samarth Ashtak
नटराज अष्टकम | Nataraja Ashtakam
शिवाष्टकम् | Shivashtakam
कालभैरव अष्टकम | Kalabhairava Ashtakam
गणनायक -गणेश अष्टकम् | Shree Gannayak Ganesh Ashtakam
श्री दत्ता अष्टकम | Shree Datta Ashtakam
श्री सूर्य अष्टकम | Shree Surya Ashtakam
संकटमोचन हनुमान अष्टकम | Sankata Mochana Hanuman Ashtak
श्री दुर्गा अष्टकम् | Shree Durga Ashtakam