शिव मंत्र ॐ नमः शिवाय॥ महामृत्युञ्जय मंत्र ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात्॥ Aum Tryambakam yajaamahe sugandhim pushtivardhanam |Urvaarukamiva bandhanaan-mrityormuksheeya maamritaat || मंत्र
Category: शिव

भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने ।कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ १ ॥ वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च ।पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ २ ॥ भस्मोद्धूलितदेहाय व्यालयज्ञोपवीतिने

मनोबुद्ध्यहङ्कार चित्तानि नाहंन च श्रोत्र जिह्वे न च घ्राण नेत्रे ।न च व्योम भूमिर्न तेजो न वायुःचिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥ न च

ॐ जय शिव ओंकारा स्वामी जय शिव ओंकारा ।ब्रह्मा विष्णु सदा शिव अर्द्धांगी धारा ॥॥ ॐ जय शिव ओंकारा ॥ एकानन चतुरानन पंचानन राजे ।हंसानन

श्री विष्णुपुत्रं शिवदिव्यबालं मोक्ष प्रदं दिव्यजनाभिवन्द्यम् ।
कैलासनाथ प्रणवस्वरूपं श्रीभूतनाथं मनसा स्मरामि ॥ १॥
अज्ञानघोरान्ध धर्म प्रदीपं प्रज्ञानदान प्रणवं कुमारम् ।
लक्ष्मीविलासैकनिवासरङ्गं श्रीभूतनाथं मनसा स्मरामि ॥ २॥

शिव शिव शक्तिनाथं संहारं शं स्वरूपम् नव नव नित्यनृत्यं ताण्डवं तं तन्नादम्
घन घन घूर्णिमेघं घंघोरं घं न्निनादम् भज भज भस्मलेपं भजामि भूतनाथम् |

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥

महिम्नः पारं ते परमविदुषो यद्यसद्रुशीस्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।अथा वाच्यः सर्वः स्वमतिपरिणामावधि गृणन्ममाप्येष स्तोत्रम् हर निरपवादः परिकरः ॥ १॥ अतीतः पन्थानं तव च महिमा वाङ्मनसयो-रतद्व्यावृत्या यं

नागेन्द्रहाराय त्रिलोचनाय भस्मांगरागाय महेश्वराय ।नित्याय शुद्धाय दिगंबराय तस्मै नकाराय नमः शिवाय ॥१॥ मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय ।मन्दार मुख्यबहुपुष्पसुपूजिताय तस्मै मकाराय नमः शिवाय ॥२॥ शिवाय गौरीवदनाब्जवृन्द सूर्याय दक्षाध्वर

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम् ।भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शंभुमीशानमीडे ॥१॥ गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् ।जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शंभुमीशानमीडे ॥२॥ मुदामाकरं मण्डनं

ऒंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।कामदं मोक्षदं चैव ऒंकाराय नमो नमः ॥१॥ नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः ।नरा नमन्ति देवेशं नकाराय नमो नमः ॥२॥ महादेवं

।। श्रीगणेशाय नम: ।। विनियोग ॐ अस्य श्रीशिवकवचस्तोत्रमंत्रस्य ब्रह्मा ऋषि: अनुष्टप् छन्द:।श्रीसदाशिवरुद्रो देवता। ह्रीं शक्ति:।रं कीलकम्। श्रीं ह्री क्लीं बीजम्।श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोग:। कर-न्यास ॐ नमो

कुञ्चरचर्म कृताम्बरमम्बुरुहासनमाधवगेय गुणं
शङ्करमन्तकमानहरं स्मरदाहक लोचनमेणधरम् ।
साञ्जलि योगिपतञ्जलिसन्नुतमिन्दुकलाधरमब्जमुखं

जटाटवी गलज्जल प्रवाह पावित स्थलेगलेऽ वलम्ब्य लम्बितां भुजंग तुंग मालिकाम्।डमड्डम ड्डम ड्डम निनादवड्डमर्वयंचकार चंड तांडवं तनोतु नः शिवः शिवम ॥१॥ जटा कटाह संभ्रम भ्रम न्निलिंप

ॐ शिवाय नमः। Om Shivaya Namah।
ॐ महेश्वराय नमः। Om Maheshwaraya Namah।
ॐ शंभवे नमः। Om Shambhave Namah।
ॐ शशिशेखराय नमः। Om Shashishekharaya Namah।