श्री गुरुस्तवन स्तोत्र

ॐ नमोजी श्रीगुरुनाथा l भक्तवत्सल समर्था l तव पदी ठेऊनि माथा l स्तवितो ताता तुजलागी ll १ ll
तू नित्य निरंजन l तुज म्हणती निर्गुण l तूच जगाचे कारण l अहंभावे प्रगटलासि ll २ ll

Read More >>
श्री दत्त घोरकष्टोद्धरण स्तोत्र

श्रीपाद श्रीवल्लभ त्वं सदैव। श्रीदत्तास्मान्पाहि देवाधि देव । भावग्राह्य क्लेशहारिन्सुकीर्ते । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥१॥
त्वं नो माता त्वं पिताप्तोऽधिपस्त्वं । त्राता योगक्षेमकृत्सदगुरूस्त्वं । त्वं सर्वस्वं ना प्रभो विश्वमूर्ते । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥२॥

Read More >>
दिव्य श्री दत्तात्रेय स्तोत्र

जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् ।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ १॥

अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः । अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता ।
श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥

Read More >>
श्री दत्त स्तव स्तोत्र

भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः। 
दूरादेव पलायंते दत्तात्रेयं नामामि तम्।।१।।
यन्नामस्मरणाद्दैन्यं पापं तापश्च नश्यति।
भीतिग्रहार्तिंदुःस्वप्नं दत्तात्रेयं नमामि तम्।।२।।

Read More >>
दत्तस्तवस्तोत्र

अनसूयात्रिसंभूत दत्तात्रेय महामते ।
सर्वदेवाधिदेवत्वं त्वं मम चित्तं स्थिरीकुरु ।।
शरणागतदीनार्थतारकाsखिलकारक ।
सर्वचालक देव त्वं मम चित्तं स्थिरीकुरु ।।

Read More >>
दत्तात्रेय वज्र कवचम्

ऋषय ऊचुः ।
कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास कलौ युगे ।
धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥ १॥
व्यास उवाच ।
शृण्वन्तुऋषयः सर्वे शीघ्रं सङ्कल्पसाधनम् ।
सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥२॥

Read More >>
श्री दत्त अथर्वशीर्ष

ॐ नमो भगवते दत्तात्रेयाय अवधूताय
दिगंबरायविधिहरिहराय आदितत्त्वाय आदिशक्तये ॥ १॥

त्वं चराचरात्मकः सर्वव्यापी सर्वसाक्षी
त्वं दिक्कालातीतः त्वं द्वन्द्वातीतः ॥ २॥

Read More >>
श्री दत्ता अष्टकम

गुरुमूर्तिं चिदाकाशं सच्चिदानन्दविग्रहं ।निर्विकल्पं निराबाधं दत्तमानन्दमाश्रये ॥ १ ॥ योगातीतं गुणातीतं सर्वरक्षाकरं विभुं ।सर्वदुःखहरं देवं दत्तमानन्दमाश्रये ॥ २ ॥ अवधूतं सदाध्यानम् औदुम्बरसुशोभितं ।अनघाप्रिया विभुं देवं

Read More >>
श्री गुरुदत्ताची आरती- Trigunatmaka Traimurti Datta Ha Jana - Shree Gurudatta Aarti

त्रिगुणात्मक त्रैमूर्ती दत्त हा जाणा ।
त्रिगुणी अवतार त्रेलोक्य राणा ।।
नेती नेती शब्द न ये अनुमाना ।
सुरवर मुनिजन योगी समाधी न ये ध्याना ।। १ ।।

Read More >>