श्री अष्टावक्र महागीता अध्याय चौथा

जनक उवाच ॥ हन्तात्मज्ञानस्य धीरस्य खेलतो भोगलीलया ।न हि संसारवाहीकैर्मूढैः सह समानता ॥ ४-१॥ यत् पदं प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः ।अहो तत्र स्थितो योगी न

Read More >>
श्री अष्टावक्र महागीता अध्याय तिसरा

अष्टावक्र उवाच ॥ अविनाशिनमात्मानमेकं विज्ञाय तत्त्वतः ।तवात्मज्ञानस्य धीरस्य कथमर्थार्जने रतिः ॥ ३-१॥ आत्माज्ञानादहो प्रीतिर्विषयभ्रमगोचरे ।शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे ॥ ३-२॥ विश्वं स्फुरति यत्रेदं तरङ्गा इव

Read More >>
श्री अष्टावक्र महागीता अध्याय दुसरा

जनक उवाच ॥ अहो निरञ्जनः शान्तो बोधोऽहं प्रकृतेः परः ।एतावन्तमहं कालं मोहेनैव विडम्बितः ॥ २-१॥ यथा प्रकाशयाम्येको देहमेनं तथा जगत् ।अतो मम जगत्सर्वमथवा न च

Read More >>
श्री अष्टावक्र महागीता अध्याय पहिला

जनक उवाच ॥ कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति ।वैराग्यं च कथं प्राप्तमेतद् ब्रूहि मम प्रभो ॥ १-१॥ अष्टावक्र उवाच ॥ मुक्तिमिच्छसि चेत्तात विषयान् विषवत्त्यज ।क्षमार्जवदयातोषसत्यं पीयूषवद्

Read More >>