नवग्रह कवच

ॐ शिरो मे पातु मार्त्तण्डः कपालं रोहिणीपतिः । 
मुखमङ्गारकः पातु कण्ठं च शशिनन्दनः ॥ १ ॥ 
बुद्धि जीवः सदा पातु हृदयं गुननदनः । 
जठरं च शनिः पातु जिव्हां मे दितिनन्दनः ॥ २ ॥

Read More >>
दत्तात्रेय वज्र कवचम्

ऋषय ऊचुः ।
कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास कलौ युगे ।
धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥ १॥
व्यास उवाच ।
शृण्वन्तुऋषयः सर्वे शीघ्रं सङ्कल्पसाधनम् ।
सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥२॥

Read More >>
गोपाल अक्षय कवचम्

इन्द्राद्यमरवर्गेषु ब्रह्मन्यत्परमाऽद्भुतम् ।
अक्षयं कवचं नाम कथयस्व मम प्रभो ॥ १॥
यद्धृत्वाऽऽकर्ण्य वीरस्तु त्रैलोक्य विजयी भवेत् । ब्रह्मोवाच । शृणु पुत्र मुनिश्रेष्ठ कवचं परमाद्भुतम् ॥ २॥

Read More >>
लक्ष्मी नारायण कवचम्

अधुना देवि वक्ष्यामि लक्ष्मीनारायणस्य ते ।
कवचं मन्त्रगर्भं च वज्रपञ्जरकाख्यया ॥ १॥
श्रीवज्रपञ्जरं नाम कवचं परमाद्भुतम् ।
रहस्यं सर्वदेवानां साधकानां विशेषतः ॥ २॥

Read More >>
श्री नारायण कवचम्

यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥

Read More >>
Haridra Ganesh Kavacham

श‍ृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।
पठित्वा पाठयित्वा च मुच्यते सर्वसङ्कटात् ॥ १॥

अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।
सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥

Read More >>
अमोघ शिव कवच | Amogh Shiv Kavach | Shiv kavach

।। श्रीगणेशाय नम: ।। विनियोग ॐ अस्य श्रीशिवकवचस्तोत्रमंत्रस्य ब्रह्मा ऋषि: अनुष्टप् छन्द:।श्रीसदाशिवरुद्रो देवता। ह्रीं शक्‍ति:।रं कीलकम्। श्रीं ह्री क्लीं बीजम्।श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोग:। कर-न्यास ॐ नमो

Read More >>
सूर्य कवच | Surya Kavach

श्रीसूर्यध्यानम् रक्तांबुजासनमशेषगुणैकसिन्धुंभानुं समस्तजगतामधिपं भजामि।पद्मद्वयाभयवरान् दधतं कराब्जैःमाणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम्॥ श्री सूर्यप्रणामः जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्।ध्वान्तारिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ । याज्ञवल्क्य उवाच । श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् ।शरीरारोग्यदं

Read More >>
शनि कवच | Shani Kavach | Shani Kavacham

अथ श्री शनिकवचम् अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य कश्यप ऋषिः ||अनुष्टुप् छन्दः || शनैश्चरो देवता || शीं शक्तिः || शूं कीलकम् || शनैश्चरप्रीत्यर्थं जपे विनियोगः ||निलांबरो नीलवपुः

Read More >>
दुर्गा सप्तशती योगिनी कवच | Durga Kavach | Devi Kavach

॥ अथ देव्यः कवचम् ॥ ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः,चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्,श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः। ॐ नमश्चण्डिकायै ॥ मार्कण्डेय उवाच ॥

Read More >>