श्री रामदूत आंजनेय स्तोत्रम्

रं रं रं रक्तवर्णं दिनकरवदनं तीक्ष्णदंष्ट्राकरालंरं रं रं रम्यतेजं गिरिचलनकरं कीर्तिपंचादि वक्त्रम् ।रं रं रं राजयोगं सकलशुभनिधिं सप्तभेतालभेद्यंरं रं रं राक्षसांतं सकलदिशयशं रामदूतं नमामि ॥

Read More >>
श्री आंजनेय नवरत्न माला स्तोत्रम्

माणिक्यं –ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ 1 ॥ मुत्यं –यस्य त्वेतानि चत्वारि वानरेंद्र यथा तव ।स्मृतिर्मतिर्धृतिर्दाक्ष्यं स कर्मसु न सीदति ॥

Read More >>
धन-लक्ष्मी-स्तोत्रम्

धनदा उवाच देवी देवमुपागम्य नीलकण्ठं मम प्रियम् ।कृपया पार्वती प्राह शंकरं करुणाकरम् ॥ देव्युवाच ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् ।दरिद्र दलनोपायमंजसैव धनप्रदम् ॥ शिव उवाच

Read More >>
श्री दुर्गा स्तोत्र मराठी

नगरांत प्रवेशले पंडुनंदन । तो देखिले दुर्गास्थान । धर्मराज करी स्तवन । जगदंबेचे तेधवा ॥ १ ॥
जय जय दुर्गे भुवनेश्वरी । यशोदा गर्भ संभवकुमारी । इंदिरा रमण सहोदरी । नारायणी चंडिकेंबिके ॥ २ ॥

Read More >>
श्री एकदंत स्तोत्र

महासुरं सुशांतं वै दृष्ट्वा विष्णुमुखा: सुरा: ।
भ्रग्वादयश्र्च मुनय एकदन्तं समाययु: ।। 1 ।।

प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् ।
तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्र्वरम् ।। 2 ।।

Read More >>
ऋणमोचन-महागणपति-स्तोत्र

विनियोग

ॐ अस्य श्रीऋण-मोचन महा-गणपति-स्तोत्र-मन्त्रस्य
भगवान् शुक्राचार्य ऋषिः, ऋण-मोचन-गणपतिः देवता,
मम-ऋण-मोचनार्थं जपे विनियोगः।

Read More >>

ॐ नमो भगवते वासुदेवाय नम: विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥1॥ पूतात्मा परमात्मा च मुक्तानां परमागतिः ।अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥2॥ योगो

Read More >>
श्री अक्कलकोट स्वामी स्तोत्र

ॐ नमो श्री गजवदना | गणराया गौरीनंदना |
विघ्नेशा भवभयहरणा | नमन माझे साष्टागी || १||
नंतर नमिली श्री सरस्वती | जगन्माता भगवती |
ब्रम्ह्य कुमारी वीणावती | विद्यादात्री विश्वाची || २||

Read More >>
श्री स्वामी कृपा स्तोत्र

आता नमू मयुरवाहिनी | जी शब्दविश्वाची स्वामिनी | वंदन करुया तियेसी ||1||
जो सकल विश्वाचा आधार | निर्गुण आणि निराकार | तो ब्रम्हा-विष्णु-महेश्वर | सद्भावे वंदू त्रैमूर्ती ||2||

Read More >>
श्री स्वामी चरित्र स्तोत्र

आधीं नमू श्रीसद्गुरूनाथा l भक्तवत्सल कृपावंता l तुजवांचूनि या जगीं त्राता l अन्य आतां नसेचि ll १ ll
अवतार घेतला समर्थ l नाम शोभे कृपावंत l पाप जाळूनियां सत्य l भार उतरिला जगतींचा ll २ ll

Read More >>
श्री गुरुस्तवन स्तोत्र

ॐ नमोजी श्रीगुरुनाथा l भक्तवत्सल समर्था l तव पदी ठेऊनि माथा l स्तवितो ताता तुजलागी ll १ ll
तू नित्य निरंजन l तुज म्हणती निर्गुण l तूच जगाचे कारण l अहंभावे प्रगटलासि ll २ ll

Read More >>
श्री दत्त घोरकष्टोद्धरण स्तोत्र

श्रीपाद श्रीवल्लभ त्वं सदैव। श्रीदत्तास्मान्पाहि देवाधि देव । भावग्राह्य क्लेशहारिन्सुकीर्ते । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥१॥
त्वं नो माता त्वं पिताप्तोऽधिपस्त्वं । त्राता योगक्षेमकृत्सदगुरूस्त्वं । त्वं सर्वस्वं ना प्रभो विश्वमूर्ते । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥२॥

Read More >>
दिव्य श्री दत्तात्रेय स्तोत्र

जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् ।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ १॥

अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः । अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता ।
श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥

Read More >>
गणपती स्तोत्र मराठी & संस्कृत

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।।
भक्तावासं स्मरेनित्यमायु:सर्वकामार्थसिध्दये ।।१।।
प्रथमं वक्रतुंड च एकदन्तं द्वितीयकम्।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम्।। २।।

Read More >>
जय जयाजी गणपती स्तोत्र

जयजयाजी गणपती, मज द्यावी विपुल मती ।
करावया तुमची स्तुती, स्फूर्ती द्यावी मज अपार ।।
तुझे नाम मंगलमूर्ती, तुज इंद्रचंद्र ध्याती ।
विष्णु शंकर तुज पुजिती, अव्यया ध्याती नित्यकाळी ॥

Read More >>
श्री दत्त स्तव स्तोत्र

भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः। 
दूरादेव पलायंते दत्तात्रेयं नामामि तम्।।१।।
यन्नामस्मरणाद्दैन्यं पापं तापश्च नश्यति।
भीतिग्रहार्तिंदुःस्वप्नं दत्तात्रेयं नमामि तम्।।२।।

Read More >>