निशुम्भ शुम्भ गर्जनी,प्रचण्ड मुण्ड खण्डिनी ।बनेरणे प्रकाशिनी,भजामि विन्ध्यवासिनी ॥ त्रिशूल मुण्ड धारिणी,धरा विघात हारिणी ।गृहे-गृहे निवासिनी,भजामि विन्ध्यवासिनी ॥ दरिद्र दुःख हारिणी,सदा विभूति कारिणी ।वियोग शोक
Category: स्तोत्र संग्रह

त्वं माता पिता त्वं त्वं बंधुसखाच त्वं
भ्राता त्वं भग्नी त्वं जायाच पुत्री
त्वं पुत्रः त्वं शत्रु पतिप्रेमिकस्त्वं
चिदानंदशुद्धपुरुषः दिब्योत्वम् ||

कृष्णप्रेमविनोदिनि कृष्णानन्दप्रदायिनिकृष्णानन्दा सदानन्दा कृष्णसंगसुशोभिनिकृष्णप्राणेश्वरी कृष्णा कमलाकुञ्जवासिनिराधे राधे राधे राधे नमो दीनकृपालिनि ।। १ ।। कृष्णकामबिबर्धिनि कृष्णप्रेमप्रदायिनिकृष्णकामा कृष्णप्रिया कृष्णलीला शिरोमणिकृष्णवक्षस्थितादेवी कुन्ददामसुशोभिनिराधे राधे राधे राधे नमो दीनकृपालिनि।।

अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्त्वा क्षमस्व परमेश्वरि ॥ १॥
आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ २॥

दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी।
दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी॥
दुर्गतोद्धारिणी दुर्गानिहन्त्री दुर्गमापहा।
दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला॥

रं रं रं रक्तवर्णं दिनकरवदनं तीक्ष्णदंष्ट्राकरालंरं रं रं रम्यतेजं गिरिचलनकरं कीर्तिपंचादि वक्त्रम् ।रं रं रं राजयोगं सकलशुभनिधिं सप्तभेतालभेद्यंरं रं रं राक्षसांतं सकलदिशयशं रामदूतं नमामि ॥

माणिक्यं –ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ 1 ॥ मुत्यं –यस्य त्वेतानि चत्वारि वानरेंद्र यथा तव ।स्मृतिर्मतिर्धृतिर्दाक्ष्यं स कर्मसु न सीदति ॥

धनदा उवाच देवी देवमुपागम्य नीलकण्ठं मम प्रियम् ।कृपया पार्वती प्राह शंकरं करुणाकरम् ॥ देव्युवाच ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् ।दरिद्र दलनोपायमंजसैव धनप्रदम् ॥ शिव उवाच

नगरांत प्रवेशले पंडुनंदन । तो देखिले दुर्गास्थान । धर्मराज करी स्तवन । जगदंबेचे तेधवा ॥ १ ॥
जय जय दुर्गे भुवनेश्वरी । यशोदा गर्भ संभवकुमारी । इंदिरा रमण सहोदरी । नारायणी चंडिकेंबिके ॥ २ ॥

महासुरं सुशांतं वै दृष्ट्वा विष्णुमुखा: सुरा: ।
भ्रग्वादयश्र्च मुनय एकदन्तं समाययु: ।। 1 ।।
प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् ।
तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्र्वरम् ।। 2 ।।

विनियोग
ॐ अस्य श्रीऋण-मोचन महा-गणपति-स्तोत्र-मन्त्रस्य
भगवान् शुक्राचार्य ऋषिः, ऋण-मोचन-गणपतिः देवता,
मम-ऋण-मोचनार्थं जपे विनियोगः।

ॐ नमो भगवते वासुदेवाय नम: विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥1॥ पूतात्मा परमात्मा च मुक्तानां परमागतिः ।अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥2॥ योगो

ॐ नमो श्री गजवदना | गणराया गौरीनंदना |
विघ्नेशा भवभयहरणा | नमन माझे साष्टागी || १||
नंतर नमिली श्री सरस्वती | जगन्माता भगवती |
ब्रम्ह्य कुमारी वीणावती | विद्यादात्री विश्वाची || २||

आता नमू मयुरवाहिनी | जी शब्दविश्वाची स्वामिनी | वंदन करुया तियेसी ||1||
जो सकल विश्वाचा आधार | निर्गुण आणि निराकार | तो ब्रम्हा-विष्णु-महेश्वर | सद्भावे वंदू त्रैमूर्ती ||2||

आधीं नमू श्रीसद्गुरूनाथा l भक्तवत्सल कृपावंता l तुजवांचूनि या जगीं त्राता l अन्य आतां नसेचि ll १ ll
अवतार घेतला समर्थ l नाम शोभे कृपावंत l पाप जाळूनियां सत्य l भार उतरिला जगतींचा ll २ ll

ॐ नमोजी श्रीगुरुनाथा l भक्तवत्सल समर्था l तव पदी ठेऊनि माथा l स्तवितो ताता तुजलागी ll १ ll
तू नित्य निरंजन l तुज म्हणती निर्गुण l तूच जगाचे कारण l अहंभावे प्रगटलासि ll २ ll