मोक्ष्य स्तोत्रम्

मोक्ष्य स्तोत्रम् | Moksham Stotram

त्वं अधः त्वं उर्ध्वः पूर्व पश्चिमौच
त्वं बामदक्षीणो त्वं च सर्वपार्श्वः
त्वम् अत्र त्वं तत्र सर्वत्र त्वमैव
चिदानंदशुद्धपुरुषः दिब्योत्वम् || 

त्वमादि अंतस्त्वम् अनादि अनंतम्
त्वं च दिव्यस्थाणु अचलं च नित्यः
सूक्ष्मातिसूक्ष्मस्त्वं गुरुर्गरीयान च
चिदानंदशुद्धपुरुषः दिब्योत्वम् || 

त्वं पाशे दूरे त्वं बहिर्नन्तरे च
मनो त्वं बुद्धि त्वं चित्ताहंकारश्च
सर्व पाणिपादाः बिद्याशक्ति त्वं च
चिदानंदशुद्धपुरुषः दिब्योत्वम् || 

त्वं सत्त्वरजस्तामसः गुणातीतः
त्वं भूतो भबिष्यस्त्वं च कालातीतः
प्रभबोसर्वस्य बिनाशः पुनश्च
चिदानंदशुद्धपुरुषः दिब्योत्वम् || 

त्वमेव वैशाखे समीरे त्वमैव
प्रभाते प्रकाशे सदाचिदाकाशे
त्वमेव त्वमेव त्वमेव केवलम्
चिदानंदशुद्धपुरुषः दिब्योत्वम् || 

|| इति श्री कृष्णदासः विरचित मोक्ष्य स्तोत्रम् संपूर्णम् ||


अन्य स्तोत्र संग्रह


आदित्य हृदय स्तोत्र | Aditya Hridaya Stotra
श्री गणेश-लक्ष्मी स्तोत्र | Ganesha Lakshmi Stotra
श्री सिद्धकुञ्जिकास्तोत्रम् | Siddha Kunjika Stotram
दुर्गा सप्तशती क्षमा प्रार्थना | Durga Saptashati Kshama Prarthana
शिव तांडव स्तोत्रम् | Shiv Tandav Stotram
श्री गकार गणपति अष्टोत्तर शतनामावली स्तोत्रम | Gakara Ganapati Ashtottara Shatanama Stotram
श्री कनकधारा स्तोत्रम् । Kanakadhara Stotram
श्री लक्ष्मी नारायण स्तोत्रम् | Shri Laxmi Narayan Stotram
शिवषडक्षरस्तोत्रम् | Shivashadakshara Stotram

Leave a Reply

Your email address will not be published. Required fields are marked *

Enable Notifications OK No thanks