नमोस्तु ते महादेवि शिवे कल्याणि शाम्भवि ।
प्रसीद वेदविनुते जगदम्ब नमोस्तुते ॥१॥
जगतामादिभूता त्वं जगत्त्वं जगदाश्रया ।
एकाऽप्यनेकरूपासि जगदम्ब नमोस्तुते ॥२॥
नमोस्तु ते महादेवि शिवे कल्याणि शाम्भवि ।
प्रसीद वेदविनुते जगदम्ब नमोस्तुते ॥१॥
जगतामादिभूता त्वं जगत्त्वं जगदाश्रया ।
एकाऽप्यनेकरूपासि जगदम्ब नमोस्तुते ॥२॥
श्री गणेशाय नमः । महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयोविदुर्नाद्यप्यज्ञश्चलमतिरहो नाथ नु कथम् ।विजानीयामद्धा नलिननयनात्मीयवचसोविशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥ १॥ यदाहुर्ब्रह्मैके पुरुषमितरे कर्म चपरेऽपरे बुद्धं चान्ये शिवमपि
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥ 1॥
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥ 2॥
ॐ श्रीं नमो जगत्प्रतिष्ठायै देव्यै भूत्त्यै नमो नमः ।
परमानन्दरुपिण्यै नित्यायै सततं नमः॥ १॥
नमस्तेऽस्तु महादेवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा॥ २॥
सुमनस वन्दित सुन्दरि माधवि चंद्र सहोदरि हेममये ।
मुनिगण वन्दित मोक्षप्रदायिनी मंजुल भाषिणि वेदनुते ।
पङ्कजवासिनि देवसुपूजित सद-गुण वर्षिणि शान्तिनुते ।
श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका-
मालालालित कुन्तला प्रविलसन्मुक्तावली शोभना।
सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता
वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा॥
नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी ।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी
महिम्नः पारं ते परमविदुषो यद्यसद्रुशीस्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।अथा वाच्यः सर्वः स्वमतिपरिणामावधि गृणन्ममाप्येष स्तोत्रम् हर निरपवादः परिकरः ॥ १॥ अतीतः पन्थानं तव च महिमा वाङ्मनसयो-रतद्व्यावृत्या यं
नागेन्द्रहाराय त्रिलोचनाय भस्मांगरागाय महेश्वराय ।नित्याय शुद्धाय दिगंबराय तस्मै नकाराय नमः शिवाय ॥१॥ मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय ।मन्दार मुख्यबहुपुष्पसुपूजिताय तस्मै मकाराय नमः शिवाय ॥२॥ शिवाय गौरीवदनाब्जवृन्द सूर्याय दक्षाध्वर
ऒंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।कामदं मोक्षदं चैव ऒंकाराय नमो नमः ॥१॥ नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः ।नरा नमन्ति देवेशं नकाराय नमो नमः ॥२॥ महादेवं
चक्रं विद्या वर घट गदा दर्पणम् पद्मयुग्मं दोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम् ।गाढोत्कण्ठं विवशमनिशं पुण्डरीकाक्षलक्ष्म्योरेकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ १॥ शंखचक्रगदापद्मकुंभाऽऽदर्शाब्जपुस्तकम्।बिभ्रतं मेघचपलवर्णं लक्ष्मीहरिं भजे ॥ २॥ विद्युत्प्रभाश्लिष्टघनोपमानौ शुद्धाशयेबिंबितसुप्रकाशौ।चित्ते
अंगहरे पुलकभूषण माश्रयन्ती भृगांगनैव मुकुलाभरणं तमालम ।अंगीकृताखिल विभूतिरपांगलीला मांगल्यदास्तु मम मंगलदेवताया: ।। मुग्ध्या मुहुर्विदधती वदनै मुरारै: प्रेमत्रपाप्रणिहितानि गतागतानि ।माला दृशोर्मधुकर विमहोत्पले या सा मै श्रियं
गकाररूपो गम्बीजो गणेशो गणवन्दितः ।गणनीयो गणोगण्यो गणनातीत सद्गुणः ॥ 1 ॥ गगनादिकसृद्गङ्गासुतोगङ्गासुतार्चितः ।गङ्गाधरप्रीतिकरोगवीशेड्योगदापहः ॥ 2 ॥ गदाधरनुतो गद्यपद्यात्मककवित्वदः ।गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥ 3 ॥ गञ्जानिरत
जटाटवी गलज्जल प्रवाह पावित स्थलेगलेऽ वलम्ब्य लम्बितां भुजंग तुंग मालिकाम्।डमड्डम ड्डम ड्डम निनादवड्डमर्वयंचकार चंड तांडवं तनोतु नः शिवः शिवम ॥१॥ जटा कटाह संभ्रम भ्रम न्निलिंप
॥ क्षमा-प्रार्थना ॥ अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया।दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ 1॥ आवाहनं न जानामि न जानामि विसर्जनम्।पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ 2॥
॥ सिद्धकुञ्जिकास्तोत्रम् ॥ शिव उवाचशृणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम्।येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत ॥१॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्।न सूक्तं नापि ध्यानं च न न्यासो