शिवमहिम्नः स्तोत्रम् | Shiva Mahimna Stotram

महिम्नः पारं ते परमविदुषो यद्यसद्रुशीस्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।अथा वाच्यः सर्वः स्वमतिपरिणामावधि गृणन्ममाप्येष स्तोत्रम् हर निरपवादः परिकरः ॥ १॥  अतीतः पन्थानं तव च महिमा वाङ्मनसयो-रतद्व्यावृत्या यं

Read More >>
शिव पंचाक्षर स्तोत्रम् | Shivapanchakshara Stotram

नागेन्द्रहाराय त्रिलोचनाय भस्मांगरागाय महेश्वराय ।नित्याय शुद्धाय दिगंबराय तस्मै नकाराय नमः शिवाय ॥१॥ मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय ।मन्दार मुख्यबहुपुष्पसुपूजिताय तस्मै मकाराय नमः शिवाय ॥२॥ शिवाय गौरीवदनाब्जवृन्द सूर्याय दक्षाध्वर

Read More >>
शिवषडक्षरस्तोत्रम् | Shivashadakshara Stotram

ऒंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।कामदं मोक्षदं चैव ऒंकाराय नमो नमः ॥१॥  नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः ।नरा नमन्ति देवेशं नकाराय नमो नमः ॥२॥  महादेवं

Read More >>
श्री लक्ष्मी नारायण स्तोत्रम् | Shri Laxmi Narayan Stotram

चक्रं विद्या वर घट गदा दर्पणम् पद्मयुग्मं दोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम् ।गाढोत्कण्ठं विवशमनिशं पुण्डरीकाक्षलक्ष्म्योरेकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ १॥ शंखचक्रगदापद्मकुंभाऽऽदर्शाब्जपुस्तकम्।बिभ्रतं मेघचपलवर्णं लक्ष्मीहरिं भजे ॥ २॥ विद्युत्प्रभाश्लिष्टघनोपमानौ शुद्धाशयेबिंबितसुप्रकाशौ।चित्ते

Read More >>
श्री कनकधारा स्तोत्रम् । Kanakadhara Stotram

अंगहरे पुलकभूषण माश्रयन्ती भृगांगनैव मुकुलाभरणं तमालम ।अंगीकृताखिल विभूतिरपांगलीला मांगल्यदास्तु मम मंगलदेवताया: ।। मुग्ध्या मुहुर्विदधती वदनै मुरारै: प्रेमत्रपाप्रणिहितानि गतागतानि ।माला दृशोर्मधुकर विमहोत्पले या सा मै श्रियं

Read More >>
श्री गकार गणपति अष्टोत्तर शतनामावली स्तोत्रम

गकाररूपो गम्बीजो गणेशो गणवन्दितः ।गणनीयो गणोगण्यो गणनातीत सद्गुणः ॥ 1 ॥ गगनादिकसृद्गङ्गासुतोगङ्गासुतार्चितः ।गङ्गाधरप्रीतिकरोगवीशेड्योगदापहः ॥ 2 ॥ गदाधरनुतो गद्यपद्यात्मककवित्वदः ।गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥ 3 ॥ गञ्जानिरत

Read More >>
शिव तांडव स्तोत्रम् | Shiv Tandav Stotram

जटाटवी गलज्जल प्रवाह पावित स्थलेगलेऽ वलम्ब्य लम्बितां भुजंग तुंग मालिकाम्‌।डमड्डम ड्डम ड्डम निनादवड्डमर्वयंचकार चंड तांडवं तनोतु नः शिवः शिवम ॥१॥ जटा कटाह संभ्रम भ्रम न्निलिंप

Read More >>
दुर्गा सप्तशती क्षमा प्रार्थना

॥ क्षमा-प्रार्थना ॥ अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया।दासोऽयमिति मां मत्वा क्षमस्व परमेश्‍वरि ॥ 1॥ आवाहनं न जानामि न जानामि विसर्जनम्।पूजां चैव न जानामि क्षम्यतां परमेश्‍वरि ॥ 2॥

Read More >>
श्री सिद्ध कुञ्जिका स्तोत्रम्

॥ सिद्धकुञ्जिकास्तोत्रम् ॥ शिव उवाचशृणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम्।येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत ॥१॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्।न सूक्तं नापि ध्यानं च न न्यासो

Read More >>
श्री गणेश-लक्ष्मी स्तोत्र

ॐ नमो विघ्नराजाय सर्वसौख्यप्रदायिने |दुष्टारिष्टाविनाशाय पराय परमात्मने || 1 || लम्बोदरं महावीर्यं नागयज्ञोप शोभितं |अर्धचन्द्रधरं देवं विघ्नव्यूह विनाशनं || 2 || ॐ ह्रां ह्रीं ह्रं

Read More >>
आदित्यहृदय स्तोत्र | Aditya Hridaya Stotra

ॐ अस्य आदित्य हृदयस्तोत्रस्यागस्त्यऋषिः अनुष्टुपछन्दः,
आदित्येहृदयभूतो भगवान ब्रह्मा देवता।
निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ
सर्वत्र जयसिद्धौ च विनियोगः।

Read More >>