गोपाल हृदय स्तोत्रम्

गोपाल हृदय स्तोत्रम् | Gopal Hridaya Stotram

ॐ अस्य श्री गोपालहृदयस्तोत्रमन्त्रस्य । श्रीभगवान् सङ्कर्षण ऋषि ।
गायत्री छन्दः । ॐ बीजम् । लक्ष्मीः शक्तिः । गोपालः परमात्मा देवता ।
प्रद्युम्नः कीलकम् । मनोवाक्कायार्जितसर्वपापक्षयार्थे
श्रीगोपालप्रीत्यर्थे गोपालहृदयस्तोत्रजपे विनियोगः ।

श्रीसङ्कर्षण उवाच ।
ॐ ममाग्रतः सदा विष्णुः पृष्ठतश्चापि केशवः ।
गोविन्दो दक्षिणे पार्श्वे वामे च मधुसूदनः ॥ १॥

उपरिष्टात्तु वैकुण्ठो वाराहः पृथिवीतले ।
अवान्तरदिशः पातु तासु सर्वासु माधवः ॥ २॥

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
नरसिंहकृताद्गुप्तिर्वासुदेवमयो ह्ययम् ॥ ३॥

अव्यक्तं चैवास्य योनिं वदन्ति व्यक्तं देहं दीर्घमायुर्गतिश्च ।
वह्निर्वक्त्रं चन्द्रसूर्यौ च नेत्रे दिशः श्रोते घ्राणमायुश्च वायुम् ॥ ४॥

वाचं वेदा हृदयं वै नभश्च पृथ्वी पादौ तारका रोमकूपाः ।
अङ्गान्युपाङ्गान्यधिदेवता च विद्यादुपस्थं हि तथा समुद्रम् ॥ ५॥

तं देवदेवं शरणं प्रजानां यज्ञात्मकं सर्वलोकप्रतिष्ठम् ।
अजं वरेण्यं वरदं वरिष्ठं ब्रह्माणमीशं पुरुषं नमस्ते ॥ ६॥

आद्यं पुरुषमीशानं पुरुहूतं पुरस्कृतम् ।
ऋतमेकाक्षरं ब्रह्म व्यक्तासक्तं सनातनम् ॥ ७॥

महाभारतमाख्यानं कुरुक्षेत्रं सरस्वतीम् ।
केशवं गां च गङ्गां च कीर्तयेन्मां प्रसीदति ॥ ८॥

ॐ भूः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ भुवः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ स्वः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ महः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ जनः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ तपः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ सत्यं पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ भूर्भुवः स्वः पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ वासुदेवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ सङ्कर्षणाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ प्रद्युम्नाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ अनिरुद्धाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ हयग्रीवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ भवाद्भवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ केशवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ नारायणाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ माधवाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ गोविन्दाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ विष्णवे पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ मधुसूदनाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ वैकुण्ठाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ अच्युताय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ त्रिविक्रमाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ वामनाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ श्रीधराय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ हृषीकेशाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ पद्मनाभाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ मुकुन्दाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ दामोदराय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ सत्याय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ ईशानाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ तत्पुरुषाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ पुरुषोत्तमाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ श्री रामचन्द्राय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ श्री नृसिंहाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।

ॐ अनन्ताय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ विश्वरूपाय पुरुषाय पुरुषरूपाय वासुदेवाय नमो नमः ।
ॐ प्रणवेन्दुवह्निरविसहस्रनेत्राय पुरुषाय
पुरुषरूपाय वासुदेवाय नमो नमः ।

य इदं गोपालहृदयमधीते स ब्रह्महत्यायाः पूतो भवति ।
सुरापानात् स्वर्णस्तेयात् वृषलीगमनात् पति सम्भाषणात्
असत्यादगम्यागमनात् अपेयपानादभक्ष्यभक्षणाच्च पूतो भवति ।
अब्रह्मचारी ब्रह्मचारी भवति । भगवान्महाविष्णुरित्याह ।

॥ इति गोपालहृदयस्तोत्रं सम्पूर्णम् ॥


अन्य स्तोत्र संग्रह


आदित्य हृदय स्तोत्र | Aditya Hridaya Stotra
श्री गणेश-लक्ष्मी स्तोत्र | Ganesha Lakshmi Stotra
श्री सिद्धकुञ्जिकास्तोत्रम् | Siddha Kunjika Stotram
दुर्गा सप्तशती क्षमा प्रार्थना | Durga Saptashati Kshama Prarthana
शिव तांडव स्तोत्रम् | Shiv Tandav Stotram
श्री गकार गणपति अष्टोत्तर शतनामावली स्तोत्रम | Gakara Ganapati Ashtottara Shatanama Stotram
श्री कनकधारा स्तोत्रम् । Kanakadhara Stotram
श्री लक्ष्मी नारायण स्तोत्रम् | Shri Laxmi Narayan Stotram
शिवषडक्षरस्तोत्रम् | Shivashadakshara Stotram

One thought on “गोपाल हृदय स्तोत्रम् | Gopal Hridaya Stotram

Leave a Reply

Your email address will not be published. Required fields are marked *