श्री नारायण अष्टकम्

श्री नारायण अष्टकम | Narayan Ashtakam

प्रह्लादास्ति यदीश्वरो वद हरिः सर्वत्र मे दर्शय
स्तंभे चैवमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः ।
वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमापादयन्
नार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २॥

नक्रग्रस्तपदं समुद्धृतकरं ब्रह्मादयो भोः सुरा
रक्षन्तामिति दीनवाक्यकरिणं देवेष्वशक्तेषु यः ।
मा भैषीरिति तस्य नक्रहनने चक्रायुधः श्रीधरो
ह्यार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४॥

यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वंसनं
यन्नामामृतपूरकं च पिबतां संसारसन्तारकम् ।
पाषाणोऽपि यदङिघ्रपङ्करजसा शापान्मुनेर्मोचितो
ह्यार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ६॥

आर्त्ता विषण्णाः शिथिलाश्च भीता घोरेशु च व्याधिशु वर्तमानाः ।
संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ८॥

इति श्रीकूरेशस्वामिविरचितं नारायणाष्टकं सम्पूर्णम् ।

अन्य अष्टक संग्रह


Leave a Reply

Your email address will not be published. Required fields are marked *