कृपामयं चक्रधरं सर्वहृदये संस्थितम्
समस्त भूतान्तिके वा पुनश्च दूरेवस्थितम्
अनन्त शयने स्थितं नारायणं महेश्वरम्
तव चरणपंकजं निरन्तरं भजाम्यहम् ॥१॥
विष्णु नीलकलेवरं विस्तृत सर्व संसारम्
भूर्भुवो स्वर्गमंडलं अनलसप्तपाताळम्
दशदिशित्वयिव्याप्तम् समस्तविश्वनायकम्
तव चरणपंकजं निरन्तरं भजाम्यहम्॥२॥
हरिनारायणब्रह्मं वक्षस्थले श्रीवत्साङ्गम्
दिव्यमस्तककीरिटं कर्णे कुंडलशोभितम्
अपूर्वकान्तिवदनं विशाललोललोचनम्
तव चरणपंकजं निरन्तरं भजाम्यहम् ॥३॥
अनंतशेषगायनं नवीनलीलावर्णनम्
नवीननाममोहनं नित्यनवीनयौवनम्
अपूर्वसौन्दर्यघनं प्रेमरसे प्रतिक्षणम्
तव चरणपंकजं निरन्तरं भजाम्यहम् ॥४॥
पदारविन्दयुगलम् योगिनांनित्यचिंतनम्
चरणेकमलास्थितां गोविन्दसेवायांरताम्
अपूर्वक्षीरसागरम् तवशयनेपावनम्
तवचरणपंकजं निरन्तरं भजाम्यहम् ॥५॥
त्वमादैवनारायणं सदापातालेशयनम्
सदैवविश्वधारणं सृष्टिसंहारपालनम्
नाभ्याः पंकजविस्तृतं तदैव ब्रह्मासम्भूतम्
तव चरणपंकजं निरन्तरं भजाम्यहम् ॥६॥
हरिविराटस्वरूपं सर्वब्रह्माण्डधारणम्
धृवं च कोले मंडनं प्रह्लादस्य रक्ष मानम्
मत्स्यकच्छपशुकरं लीलामयानन्तं रूपम्
तव चरणपंकजं निरन्तरं भजाम्यहम् ॥७॥
अनंतविश्वनायकं भुक्तिमुक्तिप्रदायकम्
अनंतरूपधारणं कुरु सर्वस्य पालनम्
तव रूप चिदानंदम् नवेत्ति असुर सुरम्
तव चरणपंकजं निरन्तरं भजाम्यहम् ॥८॥
तव चरणस्मरणम् सदा तव यशगानम्
अनंतकोटिजीवनं तव नामैव केवलम्
अनित्यमिथ्यासंसार तव कृपैवच सारम्
सदैव तव किंकरं कृष्णदासः भजति त्वाम् ॥0॥
अन्य अष्टक संग्रह








