भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्ण: कृष्णमाराधयामि ।
सकलकलुषभङ्गे स्वर्गसोपानसङ्गे
तरलतरतरङ्गे देवि गङ्गे प्रसीद ॥ १॥
भगवति भवलीलामौलिमाले तवांभः
कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति ।
अमरनगरनारीचामरग्राहिणीनां
विगतकलिकलंकातंकमंके लुठन्ति ॥ २॥
ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात्स्खलन्ती।
क्षोणीपृष्ठे लुठन्ती दुरितचयचमू निर्भरं भर्त्सयन्ती
पाथोधिं पूरयन्ती सुरनगरसरित्पावनी नः पुनातु ॥ ३॥
मज्जन्मातंगकुंभच्युतमदमदिरामोदमत्तालिजालं
स्नानैः सिद्धांगनानां कुचयुगविगलत्कुङ्कुमासंगपिङ्गम् ।
सायं प्रातर्मुनीनां कुशकुसुमचयैश्छन्नतीरस्थनीरं पायान्नो
गांगमंभः करिकरमकराक्रान्तरंहस्तरंगम् ॥ ४॥
आदावादिपितामह्स्य नियमव्यापारपात्रे जलं पश्चात्
पन्नगशायिनो भगवतः पादोदकं पावनम्।
भूयः शंभुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या
कल्मषनाशिनी भगवती भागीरथी पातु माम् ॥ ५॥
शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी ।
शेषांगैरनुकारिणी हरशिरोवल्लीदलाकारिणी
काशीप्रान्तविहारिणी विजयते गंगा मनोहारिणी ॥ ६॥
कुतो वीची वीचीस्तव यदि गता लोचनपथं
त्वमापीता पीतांबरपुरनिवासं वितरसि।
त्वदुत्संगे पतति यदि कायस्तनुभृतां तदा
मातः शान्तक्रतवपदलाभोऽप्यति लघुः ॥ ७॥
भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्णः कृष्णमाराधयामि ।
सकलकलुषभंगे स्वर्गसोपानसंगे
तरलतरतरंगे देवि गंगे प्रसीद ॥ ८॥
मातर्जाह्नवि शंभुसंगमिलिते मौलौ निधायाञ्जलिं
त्वत्तीरे वपुषोऽवसानसमये नारायणांघ्रिद्वयम् ।
सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥ ९॥
गंगाष्टकमिदं पुण्यं यः पठेत् प्रयतो
नरः सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ १०॥
अन्य अष्टक संग्रह
![स्वामी समर्थ अष्टक | Swami Samarth Ashtak](https://brahmabhakti.com/wp-content/uploads/2023/07/स्वामी-समर्थ-अष्टक-150x85.jpg)
स्वामी समर्थ अष्टक | Swami Samarth Ashtak
![नटराज अष्टकम | Nataraja Ashtakam](https://brahmabhakti.com/wp-content/uploads/2023/08/नटराज-अष्टकम_3-150x85.jpg)
नटराज अष्टकम | Nataraja Ashtakam
![शिवाष्टकम् | Shivashtakam](https://brahmabhakti.com/wp-content/uploads/2023/08/शिवाष्टकम्_5-150x85.jpg)
शिवाष्टकम् | Shivashtakam
![कालभैरव अष्टकम | Kalabhairava Ashtakam](https://brahmabhakti.com/wp-content/uploads/2023/10/Kalabhairava-Ashtakam_2_11zon-150x85.jpg)
कालभैरव अष्टकम | Kalabhairava Ashtakam
![गणनायक -गणेश अष्टकम् | Shree Gannayak Ganesh Ashtakam](https://brahmabhakti.com/wp-content/uploads/2023/10/Shri-Gannayak-Ganesh-Ashtakam_4_11zon-150x85.jpg)
गणनायक -गणेश अष्टकम् | Shree Gannayak Ganesh Ashtakam
![श्री दत्ता अष्टकम | Shree Datta Ashtakam](https://brahmabhakti.com/wp-content/uploads/2023/10/श्री-दत्ता-अष्टकम-150x85.jpg)
श्री दत्ता अष्टकम | Shree Datta Ashtakam
![श्री सूर्य अष्टकम | Shree Surya Ashtakam](https://brahmabhakti.com/wp-content/uploads/2023/10/श्री-सूर्य-अष्टकम-150x85.jpg)
श्री सूर्य अष्टकम | Shree Surya Ashtakam
![संकटमोचन हनुमान अष्टकम | Sankata Mochana Hanuman Ashtak](https://brahmabhakti.com/wp-content/uploads/2023/10/संकटमोचन-हनुमान-अष्टकम--150x85.jpg)
संकटमोचन हनुमान अष्टकम | Sankata Mochana Hanuman Ashtak
![श्री दुर्गा अष्टकम् | Shree Durga Ashtakam](https://brahmabhakti.com/wp-content/uploads/2023/10/श्री-दुर्गा-अष्टकम्-150x85.jpg)
श्री दुर्गा अष्टकम् | Shree Durga Ashtakam