पार्वतेयं महाकायं ऋद्धिसिद्धि वरदायकम्
गणपतिं निधिपतिं सर्वजन लोकनायकम्
रुद्रप्रियं यज्ञकायं नमामि हे दीर्घकायकम्
हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ।। १ ।।
पार्वतेयं महाकायं ऋद्धिसिद्धि वरदायकम्
गणपतिं निधिपतिं सर्वजन लोकनायकम्
रुद्रप्रियं यज्ञकायं नमामि हे दीर्घकायकम्
हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ।। १ ।।
प्रेमभक्तिं मुक्तिं शक्तिं सर्वसिद्धिं प्रदायकम् |
शिवरूपं परमशिवं सर्वशिवं जयो जयः ||
पवन पुत्र हनुमान विचित्र |
कृपा कटाक्ष अत्र तत्र सर्वत्र ||१||
दशरथनन्दन दाशरथीघन पूर्णचन्द्र तनु कान्तिमयम्दिव्यसुनयन रण्जीतरञ्जन रमापती वीर सीतानाथम्गहनकानने लक्ष्मीलक्ष्मीपति पितृसत्यधारी सत्यसुतम्पूर्णसत्यदेव राघव माधब रामरघुनाथ पदौभजे ॥१॥ मण्डितधरणी खण्डिततनुनतमस्तकेभूषित क्लेशभारम्सम्भबतियुगेयुगे नानाकृतधृतरूप अरूपस्वरूप शस्त्रधरम्पापासुरनिधन साधुपरित्राण दरिद्रदारुण
बिनिद्र जिवोहं गहन त्रासम्
संसार अनले बिधुर बासम्
अनंतपुरष जगन्निवास
अत्रागच्छ स्वामी अत्रागच्छ || १ ||
मम जीवनस्य जीवनम्
उद्भाषितं नित्यशोभनम्
त्वमेव देवं त्वमेव सर्वम्
हृदि स्थिते सदा धारणम्
हे कृष्ण हे माधव हे देव त्वम्
सर्व कारणस्य कारणम् ।। १ ।।
कृष्णप्रेमविनोदिनि कृष्णानन्दप्रदायिनिकृष्णानन्दा सदानन्दा कृष्णसंगसुशोभिनिकृष्णप्राणेश्वरी कृष्णा कमलाकुञ्जवासिनिराधे राधे राधे राधे नमो दीनकृपालिनि ।। १ ।। कृष्णकामबिबर्धिनि कृष्णप्रेमप्रदायिनिकृष्णकामा कृष्णप्रिया कृष्णलीला शिरोमणिकृष्णवक्षस्थितादेवी कुन्ददामसुशोभिनिराधे राधे राधे राधे नमो दीनकृपालिनि।।
कृपामयं चक्रधरं सर्वहृदये संस्थितम्
समस्त भूतान्तिके वा पुनश्च दूरेवस्थितम्
अनन्त शयने स्थितं नारायणं महेश्वरम्
तव चरणपंकजं निरन्तरं भजाम्यहम् ॥१॥
श्री विष्णुपुत्रं शिवदिव्यबालं मोक्ष प्रदं दिव्यजनाभिवन्द्यम् ।
कैलासनाथ प्रणवस्वरूपं श्रीभूतनाथं मनसा स्मरामि ॥ १॥
अज्ञानघोरान्ध धर्म प्रदीपं प्रज्ञानदान प्रणवं कुमारम् ।
लक्ष्मीविलासैकनिवासरङ्गं श्रीभूतनाथं मनसा स्मरामि ॥ २॥
शिव शिव शक्तिनाथं संहारं शं स्वरूपम् नव नव नित्यनृत्यं ताण्डवं तं तन्नादम्
घन घन घूर्णिमेघं घंघोरं घं न्निनादम् भज भज भस्मलेपं भजामि भूतनाथम् |
दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी।
दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी॥
दुर्गतोद्धारिणी दुर्गानिहन्त्री दुर्गमापहा।
दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला॥
रं रं रं रक्तवर्णं दिनकरवदनं तीक्ष्णदंष्ट्राकरालंरं रं रं रम्यतेजं गिरिचलनकरं कीर्तिपंचादि वक्त्रम् ।रं रं रं राजयोगं सकलशुभनिधिं सप्तभेतालभेद्यंरं रं रं राक्षसांतं सकलदिशयशं रामदूतं नमामि ॥
गजाननाय गांगेयसहजाय सदात्मने ।
गौरीप्रिय तनूजाय गणेशायास्तु मंगलम् ॥ 1 ॥
नागयज्ञोपवीदाय नतविघ्नविनाशिने ।
नंद्यादि गणनाथाय नायकायास्तु मंगलम् ॥ 2 ॥
माणिक्यं –ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ 1 ॥ मुत्यं –यस्य त्वेतानि चत्वारि वानरेंद्र यथा तव ।स्मृतिर्मतिर्धृतिर्दाक्ष्यं स कर्मसु न सीदति ॥
धनदा उवाच देवी देवमुपागम्य नीलकण्ठं मम प्रियम् ।कृपया पार्वती प्राह शंकरं करुणाकरम् ॥ देव्युवाच ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् ।दरिद्र दलनोपायमंजसैव धनप्रदम् ॥ शिव उवाच
॥ बालकाण्डः ॥
शुद्धब्रह्मपरात्पर राम ।
कालात्मकपरमेश्वर राम ।
शेषतल्पसुखनिद्रित राम ।
ब्रह्माद्यमरप्रार्थित राम ।
चण्डकिरणकुलमण्डन राम ।
नगरांत प्रवेशले पंडुनंदन । तो देखिले दुर्गास्थान । धर्मराज करी स्तवन । जगदंबेचे तेधवा ॥ १ ॥
जय जय दुर्गे भुवनेश्वरी । यशोदा गर्भ संभवकुमारी । इंदिरा रमण सहोदरी । नारायणी चंडिकेंबिके ॥ २ ॥