लक्ष्मी सुक्तम्

ॐ पद्मानने पद्मिनि पद्मपत्रे पद्ममप्रिये पदमदलायताक्षि।
विश्वप्रिये विश्वमनोऽनुकूलेत्वत्पादपद्मं मयि सन्निधत्स्व ।। 1।।

Read More >>
श्री सिद्धिविनायक स्तोत्रम्

विघ्नेश विघ्नचयखण्डननामधेय 
श्रीशंकरात्मज सुराधिपवन्द्यपाद ।
दुर्गामहाव्रतफलाखिलमङ्गलात्मन्
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ १ ॥

Read More >>
श्री नारायण स्तोत्रम्

नारायण नारायण जय गोविन्द हरे ॥नारायण नारायण जय गोपाल हरे ॥ ध्रु ॥ करुणापारावार वरुणालयगम्भीर ॥ नारायण ॥ १॥ घननीरदसङ्काश कृतकलिकल्मषनाश ॥ नारायण ॥ २॥

Read More >>
श्री नारायण कवचम्

यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥

Read More >>
श्री नारायण अष्टकम्

वात्सल्यादभयप्रदानसमयादार्त्तार्तिनिर्वापणाद्
औदार्य्यादघशोषणादगणितश्रेयः पदप्रापणात् ।
सेव्यः श्रीपतिरेक एव जगतामेतेऽभवन्साक्षिणः
प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्याध्रुवः ॥ १॥

Read More >>
श्री तुलजा भवानी स्तोत्र

नमोस्तु ते महादेवि शिवे कल्याणि शाम्भवि ।
प्रसीद वेदविनुते जगदम्ब नमोस्तुते ॥१॥

जगतामादिभूता त्वं जगत्त्वं जगदाश्रया ।
एकाऽप्यनेकरूपासि जगदम्ब नमोस्तुते ॥२॥

Read More >>
विष्णु महिमा स्तोत्रम्

श्री गणेशाय नमः । महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयोविदुर्नाद्यप्यज्ञश्चलमतिरहो नाथ नु कथम् ।विजानीयामद्धा नलिननयनात्मीयवचसोविशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥ १॥ यदाहुर्ब्रह्मैके पुरुषमितरे कर्म चपरेऽपरे बुद्धं चान्ये शिवमपि

Read More >>
श्री सूक्तम्

ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥ 1 ॥ तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं

Read More >>
नारायण सूक्तम्

अभ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताग्रे ।तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥ १ ॥ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय

Read More >>
अग्नि सूक्तम्

ॐ अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम होतारं रत्नधातमम ॥ १॥ अग्नि पूर्वेभिॠषिभिरिड्यो नूतनैरुत । स देवाँ एह वक्षति ॥ २॥ अग्निना रयिमश्न्वत् पोषमेव दिवेदिवे। यशसं वीरवत्तमम्

Read More >>
श्री वेंकटेश अष्टकम

ॐतत्सदिति निर्देश्यं जगज्जन्मादिकारणम् ।
अनन्तकल्याणगुणं वन्दे श्रीवेङ्कटेश्वरम् ॥ १॥
नतामरशिरोरत्न श्रीयुतम् श्रीपदाम्बुजम् ।
प्रावृषेण्यघनश्यामं वन्दे श्रीवेङ्कटेश्वरम् ॥ २॥

Read More >>

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥ 1॥
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥ 2॥

Read More >>
चण्डी-ध्वज स्तोत्रम्

ॐ श्रीं नमो जगत्प्रतिष्ठायै देव्यै भूत्त्यै नमो नमः ।
परमानन्दरुपिण्यै नित्यायै सततं नमः॥ १॥
नमस्तेऽस्तु महादेवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा॥ २॥

Read More >>
काल भैरव अष्टकम

देवराजसेव्यमानपावनांघ्रिपङ्कजं
व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम्।
नारदादियोगिवृन्दवन्दितं दिगंबरं
शिकापुराधिनाथकालभैरवं भजे ॥ 1॥

Read More >>