प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम् ।भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शंभुमीशानमीडे ॥१॥ गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् ।जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शंभुमीशानमीडे ॥२॥ मुदामाकरं मण्डनं
Category: देवी-देवता
ऒंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।कामदं मोक्षदं चैव ऒंकाराय नमो नमः ॥१॥ नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः ।नरा नमन्ति देवेशं नकाराय नमो नमः ॥२॥ महादेवं
।। श्रीगणेशाय नम: ।। विनियोग ॐ अस्य श्रीशिवकवचस्तोत्रमंत्रस्य ब्रह्मा ऋषि: अनुष्टप् छन्द:।श्रीसदाशिवरुद्रो देवता। ह्रीं शक्ति:।रं कीलकम्। श्रीं ह्री क्लीं बीजम्।श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोग:। कर-न्यास ॐ नमो
श्रीसूर्यध्यानम् रक्तांबुजासनमशेषगुणैकसिन्धुंभानुं समस्तजगतामधिपं भजामि।पद्मद्वयाभयवरान् दधतं कराब्जैःमाणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम्॥ श्री सूर्यप्रणामः जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्।ध्वान्तारिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ । याज्ञवल्क्य उवाच । श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् ।शरीरारोग्यदं
कुञ्चरचर्म कृताम्बरमम्बुरुहासनमाधवगेय गुणं
शङ्करमन्तकमानहरं स्मरदाहक लोचनमेणधरम् ।
साञ्जलि योगिपतञ्जलिसन्नुतमिन्दुकलाधरमब्जमुखं
अथ श्री शनिकवचम् अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य कश्यप ऋषिः ||अनुष्टुप् छन्दः || शनैश्चरो देवता || शीं शक्तिः || शूं कीलकम् || शनैश्चरप्रीत्यर्थं जपे विनियोगः ||निलांबरो नीलवपुः
॥ अथ देव्यः कवचम् ॥ ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः,चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्,श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः। ॐ नमश्चण्डिकायै ॥ मार्कण्डेय उवाच ॥
गकाररूपो गम्बीजो गणेशो गणवन्दितः ।गणनीयो गणोगण्यो गणनातीत सद्गुणः ॥ 1 ॥ गगनादिकसृद्गङ्गासुतोगङ्गासुतार्चितः ।गङ्गाधरप्रीतिकरोगवीशेड्योगदापहः ॥ 2 ॥ गदाधरनुतो गद्यपद्यात्मककवित्वदः ।गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥ 3 ॥ गञ्जानिरत
जटाटवी गलज्जल प्रवाह पावित स्थलेगलेऽ वलम्ब्य लम्बितां भुजंग तुंग मालिकाम्।डमड्डम ड्डम ड्डम निनादवड्डमर्वयंचकार चंड तांडवं तनोतु नः शिवः शिवम ॥१॥ जटा कटाह संभ्रम भ्रम न्निलिंप
ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः | ॐ दुर्गे स्मृता हरसिभीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि | ॐ हिरण्यवर्णां
॥ क्षमा-प्रार्थना ॥ अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया।दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ 1॥ आवाहनं न जानामि न जानामि विसर्जनम्।पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ 2॥
ॐ नमो विघ्नराजाय सर्वसौख्यप्रदायिने |दुष्टारिष्टाविनाशाय पराय परमात्मने || 1 || लम्बोदरं महावीर्यं नागयज्ञोप शोभितं |अर्धचन्द्रधरं देवं विघ्नव्यूह विनाशनं || 2 || ॐ ह्रां ह्रीं ह्रं
असें पातकी दीन मीं स्वामी राया ।
पदी पातलो सिद्ध व्हा उद्धराया ॥
नसे अन्य त्राता जगी या दीनाला ।
समर्थां तुझ्यावीण प्रार्थू कुणाला ॥
नमो महा कालिका भवानी।
महिमा अमित न जाय बखानी॥
तुम्हारो यश तिहुँ लोकन छायो।
सुर नर मुनिन सबन गुण गायो॥
ब्रह्मा भेद न तुम्हरे पावे,
पंच बदन नित तुमको ध्यावे ।
षड्मुख कहि न सकत यश तेरो,
सहसबदन श्रम करत घनेरो ।।
जै जै जै श्री कुबेर भण्डारी ।
धन माया के तुम अधिकारी ॥
तप तेज पुंज निर्भय भय हारी ।
पवन वेग सम सम तनु बलधारी ॥
