श्री गुरुस्तवन स्तोत्र

ॐ नमोजी श्रीगुरुनाथा l भक्तवत्सल समर्था l तव पदी ठेऊनि माथा l स्तवितो ताता तुजलागी ll १ ll
तू नित्य निरंजन l तुज म्हणती निर्गुण l तूच जगाचे कारण l अहंभावे प्रगटलासि ll २ ll

Read More >>
श्री दत्त घोरकष्टोद्धरण स्तोत्र

श्रीपाद श्रीवल्लभ त्वं सदैव। श्रीदत्तास्मान्पाहि देवाधि देव । भावग्राह्य क्लेशहारिन्सुकीर्ते । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥१॥
त्वं नो माता त्वं पिताप्तोऽधिपस्त्वं । त्राता योगक्षेमकृत्सदगुरूस्त्वं । त्वं सर्वस्वं ना प्रभो विश्वमूर्ते । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥२॥

Read More >>
दिव्य श्री दत्तात्रेय स्तोत्र

जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् ।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ १॥

अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः । अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता ।
श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥

Read More >>
गणपती स्तोत्र मराठी & संस्कृत

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।।
भक्तावासं स्मरेनित्यमायु:सर्वकामार्थसिध्दये ।।१।।
प्रथमं वक्रतुंड च एकदन्तं द्वितीयकम्।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम्।। २।।

Read More >>
जय जयाजी गणपती स्तोत्र

जयजयाजी गणपती, मज द्यावी विपुल मती ।
करावया तुमची स्तुती, स्फूर्ती द्यावी मज अपार ।।
तुझे नाम मंगलमूर्ती, तुज इंद्रचंद्र ध्याती ।
विष्णु शंकर तुज पुजिती, अव्यया ध्याती नित्यकाळी ॥

Read More >>
श्री दत्त स्तव स्तोत्र

भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः। 
दूरादेव पलायंते दत्तात्रेयं नामामि तम्।।१।।
यन्नामस्मरणाद्दैन्यं पापं तापश्च नश्यति।
भीतिग्रहार्तिंदुःस्वप्नं दत्तात्रेयं नमामि तम्।।२।।

Read More >>
श्री महालक्ष्मी स्तोत्र मराठी

सुंदरे गुणमंदिरे करुणाकरे कमलोद्भवे ।
सिद्धचारण पूजिती जनवंदिते महावैश्णवे। ।1।।

त्राहि हो मज पाही हो मज पाही हो महालक्ष्मी ।
हेमभावन रत्नकोन्दण हे सिंहासन आसनी ।।2।।

Read More >>
श्री अष्टविनायक स्तोत्रम्

स्वस्ति श्रीगणनायको गजमुखो मोरेश्वरः सिद्धिदः
बल्लाळस्तु विनायकस्तथ मढे चिन्तामणिस्थेवरे ।

लेण्याद्रौ गिरिजात्मजः सुवरदो विघ्नेश्वरश्चोझरे
ग्रामे रांजणसंस्थितो गणपतिः कुर्यात् सदा मङ्गलम् ॥

Read More >>
दत्तस्तवस्तोत्र

अनसूयात्रिसंभूत दत्तात्रेय महामते ।
सर्वदेवाधिदेवत्वं त्वं मम चित्तं स्थिरीकुरु ।।
शरणागतदीनार्थतारकाsखिलकारक ।
सर्वचालक देव त्वं मम चित्तं स्थिरीकुरु ।।

Read More >>
गंगा माता स्तोत्रम्

देवि सुरेश्वरि भगवति गङ्गेत्रिभुवनतारिणि तरलतरङ्गे। शङ्करमौलिविहारिणि विमले मममतिरास्तां तव पदकमले ॥ 1॥
भागीरथिसुखदायिनि मातस्तवजलमहिमा निगमे ख्यातः। नाहं जाने तव महिमानंपाहि कृपामयि मामज्ञानम् ॥ 2॥

Read More >>
गोपाल स्तोत्रम्

श्रीनारद उवाच ।
नवीननीरदश्यामं नीलेन्दीवरलोचनम् ।
बल्लवीनन्दनं वन्दे कृष्णं गोपालरूपिणम् ॥ १॥
स्फुरद्बर्हिदलोद्बद्धनीलकुञ्चितमूर्धजम् ।
कदम्बकुसुमोद्बद्धवनमालाविभूषितम् ॥ २॥

Read More >>
गोपाल हृदय स्तोत्रम्

ॐ ममाग्रतः सदा विष्णुः पृष्ठतश्चापि केशवः ।
गोविन्दो दक्षिणे पार्श्वे वामे च मधुसूदनः ॥ १॥
उपरिष्टात्तु वैकुण्ठो वाराहः पृथिवीतले ।
अवान्तरदिशः पातु तासु सर्वासु माधवः ॥ २॥

Read More >>
शिव मानस पूजा स्तोत्रम्

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥

Read More >>
श्री सिद्धिविनायक स्तोत्रम्

विघ्नेश विघ्नचयखण्डननामधेय 
श्रीशंकरात्मज सुराधिपवन्द्यपाद ।
दुर्गामहाव्रतफलाखिलमङ्गलात्मन्
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ १ ॥

Read More >>
श्री नारायण स्तोत्रम्

नारायण नारायण जय गोविन्द हरे ॥नारायण नारायण जय गोपाल हरे ॥ ध्रु ॥ करुणापारावार वरुणालयगम्भीर ॥ नारायण ॥ १॥ घननीरदसङ्काश कृतकलिकल्मषनाश ॥ नारायण ॥ २॥

Read More >>