नवग्रह कवच

नवग्रह कवच | NavGraha Kavacham

ॐ शिरो मे पातु मार्त्तण्डः कपालं रोहिणीपतिः । 
मुखमङ्गारकः पातु कण्ठं च शशिनन्दनः ॥ १ ॥ 

बुद्धि जीवः सदा पातु हृदयं गुननदनः । 
जठरं च शनिः पातु जिव्हां मे दितिनन्दनः ॥ २ ॥ 

पादौ केतुः सदा पातु वाराः सर्वांगमेव च । 
तिथयोऽष्टौ दिशाः पान्तु नक्षत्राणि वपुः सदा ॥ ३ ॥ 

अंसौ राशिः सदा पातु योगश्र्च स्थैर्यमेव च । 
सुचिरायुः सुखी पुत्री युद्धे च विजयी भवेत् ॥ ४ ॥ 

रोगात्प्रमुचते रोगी बन्धो मुच्येत बन्धनात् । 
श्रियं च लभते नित्यं रिष्टितस्य न जायते ॥ ५ ॥ 

यः करे धारयेन्नित्यं तस्य रिष्टिर्न जायते । 
पठनात् कवचस्यास्य सर्वपापात् प्रमुच्यते ॥ ६ ॥ 

मृतवत्सा च या नारी काकवत्सा च या भवेत् । 
जीववत्सा पुत्रवती भवत्येव च न संशयः । 
एतां रक्षां पठेत् यस्तु अङ्गं स्पृष्ट्वापि वा पठेत् ॥ ७ ॥ 


अन्य कवच पाठ संग्रह


दुर्गा सप्तशती योगिनी कवच | Durga Kavach | Devi Kavach
शनि कवच | Shani Kavach | Shani Kavacham
सूर्य कवच | Surya Kavach
अमोघ शिव कवच |  Amogh Shiv Kavach | Shiv kavach
हरिद्रा गणेश कवचम् | Haridra Ganesh Kavacham
श्री नारायण कवचम् | Narayan Kavacham
लक्ष्मी नारायण कवचम् | Lakshmi Narayan Kavach
गोपाल अक्षय कवचम् | Gopal Akshay Kavacham
दत्तात्रेय वज्र कवचम् | Dattatreya Vajra-Kavacham

Leave a Reply

Your email address will not be published. Required fields are marked *