श्री सिद्धिविनायक स्तोत्रम्

श्री सिद्धिविनायक स्तोत्रम् | Shri SiddhiVinayak Stotram

सत्पद्मरागमणिवर्णशरीरकान्तिः 
श्रीसिद्धिबुद्धिपरिचर्चितकुङ्कुमश्रीः ।
दक्षस्तने वलयितातिमनोज्ञशुण्डो 
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ २ ॥

कार्येषु विघ्नचयभीतविरञ्चिमुख्यैः 
सम्पूजितः सुरवरैरपि मोदकाद्यैः ।
सर्वेषु च प्रथममेव सुरेषु पूज्यो 
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ४ ॥

यज्ञोपवीतपदलम्भितनागराजो 
मासादिपुण्यददृशीकृतऋक्षराजः ।
भक्ताभयप्रद दयालय विघ्नराज 
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ६ ॥ 

देवान्तकाद्यसुरभीतसुरार्तिहर्ता 
विज्ञानबोधनवरेण तमोऽपहर्ता ।
आनन्दितत्रिभुवनेश कुमारबन्धो 
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ८ ॥ 

अन्य स्तोत्र संग्रह


Leave a Reply

Your email address will not be published. Required fields are marked *