चण्डी-ध्वज स्तोत्रम्

ॐ श्रीं नमो जगत्प्रतिष्ठायै देव्यै भूत्त्यै नमो नमः ।
परमानन्दरुपिण्यै नित्यायै सततं नमः॥ १॥
नमस्तेऽस्तु महादेवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा॥ २॥

Read More >>
काल भैरव अष्टकम

देवराजसेव्यमानपावनांघ्रिपङ्कजं
व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम्।
नारदादियोगिवृन्दवन्दितं दिगंबरं
शिकापुराधिनाथकालभैरवं भजे ॥ 1॥

Read More >>
सरस्वती अष्टकम

महामते महाप्राज्ञ सर्वशास्त्रविशारद ।
अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम ॥ १॥
मरणे यज्जपेज्जाप्यं यं च भावमनुस्मरन् ।
परं पदमवाप्नोति तन्मे ब्रूहि महामुने ॥ २॥

Read More >>
कृष्णा अष्टकम

श्रियाश्लिष्टो विष्णु: स्थिरचरवपुर्वेदविषयो धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयन: ।
गदी शंखी चक्री विमलवनमाली स्थिररूचि: शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषय: ।। 1।।

Read More >>
गंगा अष्टकम

भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्ण: कृष्णमाराधयामि ।
सकलकलुषभङ्गे स्वर्गसोपानसङ्गे
तरलतरतरङ्गे देवि गङ्गे प्रसीद ॥१॥

Read More >>
श्री अष्टलक्ष्मी स्त्रोतम

सुमनस वन्दित सुन्दरि माधवि चंद्र सहोदरि हेममये ।
मुनिगण वन्दित मोक्षप्रदायिनी मंजुल भाषिणि वेदनुते ।
पङ्कजवासिनि देवसुपूजित सद-गुण वर्षिणि शान्तिनुते ।

Read More >>
श्री दुर्गा अष्टकम्

दुर्गे परेशि शुभदेशि परात्परेशि, वन्द्ये महेशदयिते करूणार्णवेशि ।
स्तुत्ये स्वधे सकलतापहरे सुरेशि, कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ १॥

Read More >>
श्री महासरस्वती सहस्रनाम स्तोत्रम्

श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका-
मालालालित कुन्तला प्रविलसन्मुक्तावली शोभना।
सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता
वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा॥

Read More >>
संकटमोचन हनुमान अष्टकम

ततः स तुलसीदासः सस्मार रघुनन्दनम् ।
हनूमन्तं तत्पुरस्तात् तुष्टाव भक्तरक्षणम् ॥ १॥
धनुर्बाण धरोवीरः सीता लक्ष्मण सयुतः ।
रामचन्द्रस्सहायो मां किं करिष्यत्युयं मम ॥ २॥

Read More >>
अन्नपूर्णा स्तोत्रम्

नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी ।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी

Read More >>
श्री सूर्य अष्टकम

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते॥ 1॥  सप्ताश्व रथमारूढं प्रचण्डं कश्यपात्मजम् ।श्वेत पद्माधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 2॥ लोहितं  रथमारूढं 

Read More >>
श्री दत्ता अष्टकम

गुरुमूर्तिं चिदाकाशं सच्चिदानन्दविग्रहं ।निर्विकल्पं निराबाधं दत्तमानन्दमाश्रये ॥ १ ॥ योगातीतं गुणातीतं सर्वरक्षाकरं विभुं ।सर्वदुःखहरं देवं दत्तमानन्दमाश्रये ॥ २ ॥ अवधूतं सदाध्यानम् औदुम्बरसुशोभितं ।अनघाप्रिया विभुं देवं

Read More >>

जनक उवाच ॥ क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः ।क्व शून्यं क्व च नैराश्यं मत्स्वरूपे निरञ्जने ॥ २०-१॥ क्व शास्त्रं क्वात्मविज्ञानं क्व

Read More >>
श्री अष्टावक्र महागीता अध्याय एकोणीसावा

जनक उवाच ॥ तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात् ।नानाविधपरामर्शशल्योद्धारः कृतो मया ॥ १९-१॥ क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता ।क्व द्वैतं क्व च वाऽद्वैतं

Read More >>
श्री अष्टावक्र महागीता अध्याय अठरावा

अष्टावक्र उवाच ॥ यस्य बोधोदये तावत्स्वप्नवद् भवति भ्रमः ।तस्मै सुखैकरूपाय नमः शान्ताय तेजसे ॥ १८-१॥ अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान् ।न हि सर्वपरित्यागमन्तरेण सुखी भवेत् ॥

Read More >>
श्री अष्टावक्र महागीता अध्याय सतरावा

अष्टावक्र उवाच ॥ तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा ।तृप्तः स्वच्छेन्द्रियो नित्यमेकाकी रमते तु यः ॥ १७-१॥ न कदाचिज्जगत्यस्मिन् तत्त्वज्ञो हन्त खिद्यति ।यत एकेन तेनेदं पूर्णं

Read More >>