श्री रामदूत आंजनेय स्तोत्रम्

रं रं रं रक्तवर्णं दिनकरवदनं तीक्ष्णदंष्ट्राकरालंरं रं रं रम्यतेजं गिरिचलनकरं कीर्तिपंचादि वक्त्रम् ।रं रं रं राजयोगं सकलशुभनिधिं सप्तभेतालभेद्यंरं रं रं राक्षसांतं सकलदिशयशं रामदूतं नमामि ॥

Read More >>
श्री आंजनेय नवरत्न माला स्तोत्रम्

माणिक्यं –ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ 1 ॥ मुत्यं –यस्य त्वेतानि चत्वारि वानरेंद्र यथा तव ।स्मृतिर्मतिर्धृतिर्दाक्ष्यं स कर्मसु न सीदति ॥

Read More >>
संकटमोचन हनुमान अष्टकम

ततः स तुलसीदासः सस्मार रघुनन्दनम् ।
हनूमन्तं तत्पुरस्तात् तुष्टाव भक्तरक्षणम् ॥ १॥
धनुर्बाण धरोवीरः सीता लक्ष्मण सयुतः ।
रामचन्द्रस्सहायो मां किं करिष्यत्युयं मम ॥ २॥

Read More >>
श्री हनुमान अष्टोत्तर शतनामावली | हनुमान 108 नामावली | Ashtottara Shatanamavali of Shree Hanuman

ॐ आञ्जनेयाय नमः।
Om Anjaneyaya Namah।
ॐ महावीराय नमः।
Om Mahaviraya Namah।
ॐ हनूमते नमः।
Om Hanumate Namah।
ॐ सर्वमायाविभंजनाय नमः।
Om Sarvamayavibhanjanaya Namah।

Read More >>
मारुतीची आरती, सत्राणें उड्डाणें हुंकार वदनीं ।

सत्राणें उड्डाणें हुंकार वदनीं ।
करि डळमळ भूमंडळ सिंधूजळ गगनीं ।
गडबडिलें ब्रह्मांड धाकें त्रिभुवनीं ।
सुरवर नर निशाचर त्यां झाल्या पळणी ॥१॥

Read More >>