जीव अष्टकम्

जीव अष्टकम् | Jeev Ashtakam

नाहं ब्रह्मा विष्णु च रुद्र: बसोबः 
नाहम् आदित्यो मरुतः यक्षः देवः
नाहं बालः बृद्धश्च नारी पुरुषः
अहं कृष्णदासः अहं कृष्णदासः || २ ||

नाहम् एतत् देहश्च ना तस्य अंगः
नाहं कस्य संगश्च नाहम् असंगः
नाहं पंचप्राणः नाहं पंचकोषः
अहं कृष्णदासः अहं कृष्णदासः || ४ ||

अहं तेन सह एकत्वं संबन्धम्
अहं तेन सह संबम्धं पृथकम्
अहं तदभेदाभेदश्च अचिन्त्यम्
अहं कृष्णदासः अहं कृष्णदासः || ६ ||

अहं कृष्णदासः अहं कृष्णदासः 
अहं कृष्णदासः अहं कृष्णदासः 
अहं कृष्णदासः अहं कृष्णदासः 
अहं कृष्णदासः अहं कृष्णदासः || ८ ||

|| इति श्री कृष्णदासः विरचित जीव अष्टकम् सम्पूर्णम् ||

अन्य अष्टक संग्रह


Leave a Reply

Your email address will not be published. Required fields are marked *