कृष्णा अष्टकम

श्रियाश्लिष्टो विष्णु: स्थिरचरवपुर्वेदविषयो धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयन: ।
गदी शंखी चक्री विमलवनमाली स्थिररूचि: शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषय: ।। 1।।

यत: सर्वं जातं वियदनिलमुख्यं जगदिदं स्थितौ नि:शेषं योऽवति निजसुखांशेन मधुहा ।
लये सर्वं स्वस्मिन् हरति कलया यस्तु स विभु: । शरण्यो. ।।2।।

असूनायम्यादौ यमनियममुख्यै: सुकरणैर्निर्येरुध्येदं चित्तं ह्रदि विमलमानीय सकलम् ।
यमीडयं पश्यन्ति प्रवरमतयो मायिनमसौ । शरण्यो. ।।3।।

प्रथिव्यां तिष्ठन् यो यमयति महीं वेद न धरा यमित्यादौ वेदो वदति जगतामीशममलम् ।
नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ । शरण्यो. ।।4।।

महेन्द्रादिर्देवो जयति दितिजान्यस्य बलतो न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते ।
कवित्वादेर्गर्वं परिहरति योऽसौ विजयिन: । शरण्यो. ।।5।।

विना यस्य ध्यानं व्रजति पशुतां सूकरमुखां विना यस्य ज्ञानं जनिमृतिभयं याति जनता ।
विना यस्य स्मृत्या क्रमिशतजनिं याति स विभु: । शरण्यो. ।।6।।

नरातंकोत्तंक: शरणशरणो भ्रान्तिहरणो घनश्याम: कामो व्रजशिशुवयस्योऽर्जुनसख: ।
स्वयम्भूर्भूतानां जनक उचिताचारसुखद: । शरण्यो. ।।7।।

यदा धर्मग्लानिर्भवति जगतां क्षोभकरणी तदा लोकस्वामी प्रकटितवपु: सेतुधृगज: ।
सतां धाता स्वच्छो निगमगणगीतो व्रजपति: । शरण्यो ।।8।।

इति हरिरखिलात्माराधित: शंकरेण श्रुतिविशदगुणोऽसौ मातृमोक्षार्थमाद्य : ।
यतिवरनिकटे श्रीयुक्त आविर्बभूव स्वगुणवृत उदार: शंखचक्राब्जहस्त: ।।9।।


अन्य अष्टक संग्रह


स्वामी समर्थ अष्टक | Swami Samarth Ashtak
नटराज अष्टकम | Nataraja Ashtakam
शिवाष्टकम्  | Shivashtakam
कालभैरव अष्टकम | Kalabhairava Ashtakam
गणनायक -गणेश अष्टकम् | Shree Gannayak Ganesh Ashtakam
श्री दत्ता अष्टकम | Shree Datta Ashtakam
श्री सूर्य अष्टकम | Shree Surya Ashtakam
संकटमोचन हनुमान अष्टकम | Sankata Mochana Hanuman Ashtak
श्री दुर्गा अष्टकम् | Shree Durga Ashtakam

Leave a Reply

Your email address will not be published. Required fields are marked *