॥ श्री गणेशाय नमः ॥
गजाननाय गांगेयसहजाय सदात्मने ।
गौरीप्रिय तनूजाय गणेशायास्तु मंगलम् ॥ 1 ॥
नागयज्ञोपवीदाय नतविघ्नविनाशिने ।
नंद्यादि गणनाथाय नायकायास्तु मंगलम् ॥ 2 ॥
इभवक्त्राय चेंद्रादि वंदिताय चिदात्मने ।
ईशानप्रेमपात्राय नायकायास्तु मंगलम् ॥ 3 ॥
सुमुखाय सुशुंडाग्रात्-क्षिप्तामृतघटाय च ।
सुरबृंद निषेव्याय चेष्टदायास्तु मंगलम् ॥ 4 ॥
चतुर्भुजाय चंद्रार्धविलसन्मस्तकाय च ।
चरणावनतानंततारणायास्तु मंगलम् ॥ 5 ॥
वक्रतुंडाय वटवे वन्याय वरदाय च ।
विरूपाक्ष सुतायास्तु मंगलम् ॥ 6 ॥
प्रमोदमोदरूपाय सिद्धिविज्ञानरूपिणे ।
प्रकृष्टा पापनाशाय फलदायास्तु मंगलम् ॥ 7 ॥
मंगलं गणनाथाय मंगलं हरसूनने ।
मंगलं विघ्नराजाय विघहर्त्रेस्तु मंगलम् ॥ 8 ॥
श्लोकाष्टकमिदं पुण्यं मंगलप्रद मादरात् ।
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ॥ 9॥
॥ इति श्री गणेश मंगलाष्टकम् ॥
Shree Ganesh Mangalashtakam Lyrics in English
Gajananaya Gangeya
Sahajaya sadathmane,
Gowri priya thanhujaya
Ganesayasthu Mangalam || 1 ||
Naga Yagnopavethaya,
Natha vigna vinasine,
Nandhyahi gana nathaya,
Ganesayasthu Mangalam || 2 ||
Ibhavakthraya chendradhi
Vandhithaya chidathmane,
Eesana prema pathraya,
Cheshtadaayasthu Mangalam || 3 ||
Sumukhaya susundogro
Kshipthamrutha ghataya cha,
Sura brunda nishevyaya,
Sukhadayasthu Mangalam || 4 ||
Chathur bhujaya chandrardha
Vilasan masthakaya cha,
Charanavanathananda
Dayakasthu Mangalam || 5 ||
Vakra thundaya vatave
Vandhyaya varadhaya cha,
Viroopaksha suthayasthu
Vigna nasaya Mangalam || 6 ||
Pramodha modha roopaya
Sidhi vijnana roopine,
Prakrushta papa nasaya
Phaladhayasthu Mangalam || 7 ||
Mangalam Gana nathaya
Mangalam hara soonave,
Mangalam vighna rajaya ,
Vignaharthresthu Mangalam || 8 ||
Slokashtakamidham punyam
Mangala pradham aadharath,
Padithavyam prayathnena
Sarva vigna nivruthaye || 9 ||
अन्य अष्टक संग्रह









श्री गणेश सम्बन्धित अन्य पृष्ठ








