सरस्वती अष्टकम

महामते महाप्राज्ञ सर्वशास्त्रविशारद ।
अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम ॥ १॥
मरणे यज्जपेज्जाप्यं यं च भावमनुस्मरन् ।
परं पदमवाप्नोति तन्मे ब्रूहि महामुने ॥ २॥

Read More >>
कृष्णा अष्टकम

श्रियाश्लिष्टो विष्णु: स्थिरचरवपुर्वेदविषयो धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयन: ।
गदी शंखी चक्री विमलवनमाली स्थिररूचि: शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषय: ।। 1।।

Read More >>
गंगा अष्टकम

भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्ण: कृष्णमाराधयामि ।
सकलकलुषभङ्गे स्वर्गसोपानसङ्गे
तरलतरतरङ्गे देवि गङ्गे प्रसीद ॥१॥

Read More >>
श्री अष्टलक्ष्मी स्त्रोतम

सुमनस वन्दित सुन्दरि माधवि चंद्र सहोदरि हेममये ।
मुनिगण वन्दित मोक्षप्रदायिनी मंजुल भाषिणि वेदनुते ।
पङ्कजवासिनि देवसुपूजित सद-गुण वर्षिणि शान्तिनुते ।

Read More >>
श्री दुर्गा अष्टकम्

दुर्गे परेशि शुभदेशि परात्परेशि, वन्द्ये महेशदयिते करूणार्णवेशि ।
स्तुत्ये स्वधे सकलतापहरे सुरेशि, कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ १॥

Read More >>
श्री महासरस्वती सहस्रनाम स्तोत्रम्

श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका-
मालालालित कुन्तला प्रविलसन्मुक्तावली शोभना।
सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता
वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा॥

Read More >>
संकटमोचन हनुमान अष्टकम

ततः स तुलसीदासः सस्मार रघुनन्दनम् ।
हनूमन्तं तत्पुरस्तात् तुष्टाव भक्तरक्षणम् ॥ १॥
धनुर्बाण धरोवीरः सीता लक्ष्मण सयुतः ।
रामचन्द्रस्सहायो मां किं करिष्यत्युयं मम ॥ २॥

Read More >>
अन्नपूर्णा स्तोत्रम्

नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी ।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी

Read More >>
श्री सूर्य अष्टकम

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते॥ 1॥  सप्ताश्व रथमारूढं प्रचण्डं कश्यपात्मजम् ।श्वेत पद्माधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 2॥ लोहितं  रथमारूढं 

Read More >>
श्री दत्ता अष्टकम

गुरुमूर्तिं चिदाकाशं सच्चिदानन्दविग्रहं ।निर्विकल्पं निराबाधं दत्तमानन्दमाश्रये ॥ १ ॥ योगातीतं गुणातीतं सर्वरक्षाकरं विभुं ।सर्वदुःखहरं देवं दत्तमानन्दमाश्रये ॥ २ ॥ अवधूतं सदाध्यानम् औदुम्बरसुशोभितं ।अनघाप्रिया विभुं देवं

Read More >>
Haridra Ganesh Kavacham

श‍ृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।
पठित्वा पाठयित्वा च मुच्यते सर्वसङ्कटात् ॥ १॥

अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।
सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥

Read More >>

एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १॥ मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् ।बालेन्दुसुकलामौलिं वन्देऽहं गणनायकम् ॥ २॥ अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् ।भक्तिप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ ३॥

Read More >>
Kalabhairava Ashtakam

देवराज सेव्यमान पावनाङ्घ्रि पङ्कजंव्यालयज्ञ सूत्रमिन्दु शेखरं कृपाकरम् नारदादि योगिवृन्द वन्दितं दिगंबरंकाशिका पुराधिनाथ कालभैरवं भजे॥ १॥  भानुकोटि भास्वरं भवाब्धितारकं परंनीलकण्ठम् ईप्सितार्थ दायकं त्रिलोचनम् ।कालकालम् अंबुजाक्षम् अक्षशूलम् अक्षरंकाशिका

Read More >>
Kali Sahasra Namavali

ॐ श्मशानकालिकायै नमः।
ॐ काल्यै नमः।
ॐ भद्रकाल्यैनमः।
ॐ कपालिन्यै नमः।
ॐ गुह्यकाल्यै नमः।
ॐ महाकाल्यै नमः।

Read More >>
शिवमहिम्नः स्तोत्रम् | Shiva Mahimna Stotram

महिम्नः पारं ते परमविदुषो यद्यसद्रुशीस्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।अथा वाच्यः सर्वः स्वमतिपरिणामावधि गृणन्ममाप्येष स्तोत्रम् हर निरपवादः परिकरः ॥ १॥  अतीतः पन्थानं तव च महिमा वाङ्मनसयो-रतद्व्यावृत्या यं

Read More >>
शिव पंचाक्षर स्तोत्रम् | Shivapanchakshara Stotram

नागेन्द्रहाराय त्रिलोचनाय भस्मांगरागाय महेश्वराय ।नित्याय शुद्धाय दिगंबराय तस्मै नकाराय नमः शिवाय ॥१॥ मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय ।मन्दार मुख्यबहुपुष्पसुपूजिताय तस्मै मकाराय नमः शिवाय ॥२॥ शिवाय गौरीवदनाब्जवृन्द सूर्याय दक्षाध्वर

Read More >>