श्री सूर्य अष्टकम

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते॥ 1॥  सप्ताश्व रथमारूढं प्रचण्डं कश्यपात्मजम् ।श्वेत पद्माधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 2॥ लोहितं  रथमारूढं 

Read More >>
श्री दत्ता अष्टकम

गुरुमूर्तिं चिदाकाशं सच्चिदानन्दविग्रहं ।निर्विकल्पं निराबाधं दत्तमानन्दमाश्रये ॥ १ ॥ योगातीतं गुणातीतं सर्वरक्षाकरं विभुं ।सर्वदुःखहरं देवं दत्तमानन्दमाश्रये ॥ २ ॥ अवधूतं सदाध्यानम् औदुम्बरसुशोभितं ।अनघाप्रिया विभुं देवं

Read More >>
Haridra Ganesh Kavacham

श‍ृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।
पठित्वा पाठयित्वा च मुच्यते सर्वसङ्कटात् ॥ १॥

अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।
सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥

Read More >>

एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १॥ मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् ।बालेन्दुसुकलामौलिं वन्देऽहं गणनायकम् ॥ २॥ अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् ।भक्तिप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ ३॥

Read More >>
Kalabhairava Ashtakam

देवराज सेव्यमान पावनाङ्घ्रि पङ्कजंव्यालयज्ञ सूत्रमिन्दु शेखरं कृपाकरम् नारदादि योगिवृन्द वन्दितं दिगंबरंकाशिका पुराधिनाथ कालभैरवं भजे॥ १॥  भानुकोटि भास्वरं भवाब्धितारकं परंनीलकण्ठम् ईप्सितार्थ दायकं त्रिलोचनम् ।कालकालम् अंबुजाक्षम् अक्षशूलम् अक्षरंकाशिका

Read More >>
Kali Sahasra Namavali

ॐ श्मशानकालिकायै नमः।
ॐ काल्यै नमः।
ॐ भद्रकाल्यैनमः।
ॐ कपालिन्यै नमः।
ॐ गुह्यकाल्यै नमः।
ॐ महाकाल्यै नमः।

Read More >>
शिवमहिम्नः स्तोत्रम् | Shiva Mahimna Stotram

महिम्नः पारं ते परमविदुषो यद्यसद्रुशीस्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।अथा वाच्यः सर्वः स्वमतिपरिणामावधि गृणन्ममाप्येष स्तोत्रम् हर निरपवादः परिकरः ॥ १॥  अतीतः पन्थानं तव च महिमा वाङ्मनसयो-रतद्व्यावृत्या यं

Read More >>
शिव पंचाक्षर स्तोत्रम् | Shivapanchakshara Stotram

नागेन्द्रहाराय त्रिलोचनाय भस्मांगरागाय महेश्वराय ।नित्याय शुद्धाय दिगंबराय तस्मै नकाराय नमः शिवाय ॥१॥ मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय ।मन्दार मुख्यबहुपुष्पसुपूजिताय तस्मै मकाराय नमः शिवाय ॥२॥ शिवाय गौरीवदनाब्जवृन्द सूर्याय दक्षाध्वर

Read More >>
शिवाष्टकम् | Shivashtakam

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम् ।भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शंभुमीशानमीडे ॥१॥  गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् ।जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शंभुमीशानमीडे ॥२॥  मुदामाकरं मण्डनं

Read More >>
शिवषडक्षरस्तोत्रम् | Shivashadakshara Stotram

ऒंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।कामदं मोक्षदं चैव ऒंकाराय नमो नमः ॥१॥  नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः ।नरा नमन्ति देवेशं नकाराय नमो नमः ॥२॥  महादेवं

Read More >>
अमोघ शिव कवच | Amogh Shiv Kavach | Shiv kavach

।। श्रीगणेशाय नम: ।। विनियोग ॐ अस्य श्रीशिवकवचस्तोत्रमंत्रस्य ब्रह्मा ऋषि: अनुष्टप् छन्द:।श्रीसदाशिवरुद्रो देवता। ह्रीं शक्‍ति:।रं कीलकम्। श्रीं ह्री क्लीं बीजम्।श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोग:। कर-न्यास ॐ नमो

Read More >>
सूर्य कवच | Surya Kavach

श्रीसूर्यध्यानम् रक्तांबुजासनमशेषगुणैकसिन्धुंभानुं समस्तजगतामधिपं भजामि।पद्मद्वयाभयवरान् दधतं कराब्जैःमाणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम्॥ श्री सूर्यप्रणामः जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्।ध्वान्तारिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ । याज्ञवल्क्य उवाच । श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् ।शरीरारोग्यदं

Read More >>
नटराज अष्टकम | Nataraja Ashtakam

कुञ्चरचर्म कृताम्बरमम्बुरुहासनमाधवगेय गुणं
शङ्करमन्तकमानहरं स्मरदाहक लोचनमेणधरम् ।
साञ्जलि योगिपतञ्जलिसन्नुतमिन्दुकलाधरमब्जमुखं

Read More >>
शनि कवच

अथ श्री शनिकवचम् अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य कश्यप ऋषिः ||अनुष्टुप् छन्दः || शनैश्चरो देवता || शीं शक्तिः || शूं कीलकम् || शनैश्चरप्रीत्यर्थं जपे विनियोगः ||निलांबरो नीलवपुः

Read More >>
दुर्गा सप्तशती योगिनी कवच | Durga Kavach | Devi Kavach

॥ अथ देव्यः कवचम् ॥ ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः,चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्,श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः। ॐ नमश्चण्डिकायै ॥ मार्कण्डेय उवाच ॥

Read More >>
श्री गकार गणपति अष्टोत्तर शतनामावली स्तोत्रम

गकाररूपो गम्बीजो गणेशो गणवन्दितः ।गणनीयो गणोगण्यो गणनातीत सद्गुणः ॥ 1 ॥ गगनादिकसृद्गङ्गासुतोगङ्गासुतार्चितः ।गङ्गाधरप्रीतिकरोगवीशेड्योगदापहः ॥ 2 ॥ गदाधरनुतो गद्यपद्यात्मककवित्वदः ।गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥ 3 ॥ गञ्जानिरत

Read More >>