जनक उवाच ॥ क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः ।क्व शून्यं क्व च नैराश्यं मत्स्वरूपे निरञ्जने ॥ २०-१॥ क्व शास्त्रं क्वात्मविज्ञानं क्व

Read More >>
श्री अष्टावक्र महागीता अध्याय एकोणीसावा

जनक उवाच ॥ तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात् ।नानाविधपरामर्शशल्योद्धारः कृतो मया ॥ १९-१॥ क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता ।क्व द्वैतं क्व च वाऽद्वैतं

Read More >>
श्री अष्टावक्र महागीता अध्याय अठरावा

अष्टावक्र उवाच ॥ यस्य बोधोदये तावत्स्वप्नवद् भवति भ्रमः ।तस्मै सुखैकरूपाय नमः शान्ताय तेजसे ॥ १८-१॥ अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान् ।न हि सर्वपरित्यागमन्तरेण सुखी भवेत् ॥

Read More >>
श्री अष्टावक्र महागीता अध्याय सतरावा

अष्टावक्र उवाच ॥ तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा ।तृप्तः स्वच्छेन्द्रियो नित्यमेकाकी रमते तु यः ॥ १७-१॥ न कदाचिज्जगत्यस्मिन् तत्त्वज्ञो हन्त खिद्यति ।यत एकेन तेनेदं पूर्णं

Read More >>
श्री अष्टावक्र महागीता अध्याय सोळावा

अष्टावक्र उवाच ॥ आचक्ष्व शृणु वा तात नानाशास्त्राण्यनेकशः।तथापि न तव स्वास्थ्यं सर्वविस्मरणाद् ऋते॥१६- १॥ भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते ।चित्तं निरस्तसर्वाशमत्यर्थं रोचयिष्यति

Read More >>
श्री अष्टावक्र महागीता अध्याय पंधरावा

अष्टावक्र उवाच ॥ यथातथोपदेशेन कृतार्थः सत्त्वबुद्धिमान् ।आजीवमपि जिज्ञासुः परस्तत्र विमुह्यति ॥ १५-१॥ मोक्षो विषयवैरस्यं बन्धो वैषयिको रसः ।एतावदेव विज्ञानं यथेच्छसि तथा कुरु ॥ १५-२॥ वाग्मिप्राज्ञामहोद्योगं

Read More >>
श्री अष्टावक्र महागीता अध्याय चौदावा

जनक उवाच ॥ प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः ।निद्रितो बोधित इव क्षीणसंस्मरणो हि सः ॥ १४-१॥ क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः ।क्व शास्त्रं

Read More >>
श्री अष्टावक्र महागीता अध्याय तेरावा

जनक उवाच ॥ अकिञ्चनभवं स्वास्थ्यं कौपीनत्वेऽपि दुर्लभम् ।त्यागादाने विहायास्मादहमासे यथासुखम् ॥ १३-१॥ कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खिद्यते ।मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम् ॥

Read More >>
श्री अष्टावक्र महागीता अध्याय बारावा

जनक उवाच ॥ कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः ।अथ चिन्तासहस्तस्माद् एवमेवाहमास्थितः ॥ १२-१॥ प्रीत्यभावेन शब्दादेरदृश्यत्वेन चात्मनः ।विक्षेपैकाग्रहृदय एवमेवाहमास्थितः ॥ १२-२॥ समाध्यासादिविक्षिप्तौ व्यवहारः समाधये ।एवं विलोक्य नियममेवमेवाहमास्थितः

Read More >>
श्री अष्टावक्र महागीता अध्याय अकरावा

अष्टावक्र उवाच ॥ भावाभावविकारश्च स्वभावादिति निश्चयी ।निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति ॥ ११-१॥ ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी ।अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते ॥ ११-२॥ आपदः सम्पदः

Read More >>
श्री अष्टावक्र महागीता अध्याय दहावा

अष्टावक्र उवाच ॥ विहाय वैरिणं काममर्थं चानर्थसङ्कुलम् ।धर्ममप्येतयोर्हेतुं सर्वत्रानादरं कुरु ॥ १०-१॥ स्वप्नेन्द्रजालवत् पश्य दिनानि त्रीणि पञ्च वा ।मित्रक्षेत्रधनागारदारदायादिसम्पदः ॥ १०-२॥ यत्र यत्र भवेत्तृष्णा संसारं

Read More >>
श्री अष्टावक्र महागीता अध्याय नववा

अष्टावक्र उवाच ॥ कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा ।एवं ज्ञात्वेह निर्वेदाद् भव त्यागपरोऽव्रती ॥ ९-१॥ कस्यापि तात धन्यस्य लोकचेष्टावलोकनात् ।जीवितेच्छा बुभुक्षा च बुभुत्सोपशमं

Read More >>
श्री अष्टावक्र महागीता अध्याय आठवा

अष्टावक्र उवाच ॥ तदा बन्धो यदा चित्तं किञ्चिद् वाञ्छति शोचति ।किञ्चिन् मुञ्चति गृह्णाति किञ्चिद्धृष्यति कुप्यति ॥ ८-१॥ तदा मुक्तिर्यदा चित्तं न वाञ्छति न शोचति ।न

Read More >>
श्री अष्टावक्र महागीता अध्याय सातवा

जनक उवाच ॥ मय्यनन्तमहाम्भोधौ विश्वपोत इतस्ततः ।भ्रमति स्वान्तवातेन न ममास्त्यसहिष्णुता ॥ ७-१॥ मय्यनन्तमहाम्भोधौ जगद्वीचिः स्वभावतः ।उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः ॥ ७-२॥ मय्यनन्तमहाम्भोधौ

Read More >>
श्री अष्टावक्र महागीता अध्याय सहावा

जनक उवाच ॥ आकाशवदनन्तोऽहं घटवत् प्राकृतं जगत् ।इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ ६-१॥ महोदधिरिवाहं स प्रपञ्चो वीचिसन्निभः ।इति ज्ञानं तथैतस्य न

Read More >>
श्री अष्टावक्र महागीता अध्याय पाचवा

अष्टावक्र उवाच ॥ न ते सङ्गोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि ।सङ्घातविलयं कुर्वन्नेवमेव लयं व्रज ॥ ५-१॥ उदेति भवतो विश्वं वारिधेरिव बुद्बुदः ।इति ज्ञात्वैकमात्मानमेवमेव लयं व्रज ॥

Read More >>